ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 280.

                         5. Āsavakathāvaṇṇanā
     [724-725] Idāni āsavakathā nāma hoti. Tattha yasmā catūhi
  āsavehi uttariṃ añño āsavo nāma natthi, yena cattāro āsavā sāsavā
  siyuṃ, tasmā cattāro āsavā anāsavāti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te
  sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te āsavā
  anāsavā, evaṃ sante tehi maggādilakkhaṇappattehi bhavitabban"ti codetuṃ
  maggotiādimāha. Sesamettha uttānatthamevāti.
                       Āsavakathāvaṇṇanā niṭṭhitā.
                           ----------
                        6. Jarāmaraṇakathāvaṇṇanā
     [726-727] Idāni jarāmaraṇakathā nāma hoti. Tattha jarāmaraṇaṃ nāma
aparinipphannattā lokiyanti vā lokuttaranti vā na vattabbaṃ. "lokiyā dhammā
lokuttarā dhammā"ti hi duke jarāmaraṇaṃ neva lokiyapade, na lokuttarapade
niddiṭṭhaṃ. Tattha yesaṃ imaṃ lakkhaṇaṃ anādiyitvā lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ
lokuttaranti laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti.
                      Jarāmaraṇakathāvaṇṇanā niṭṭhitā.
                            ---------
                      7. Saññāvedayitakathāvaṇṇanā
     [728-729] Idāni saññāvedayitakathā nāma hoti, tattha saññāvedayita-
nirodhasamāpatti nāma na koci dhammo, catunnaṃ pana khandhānaṃ nirodho. Iti
sā neva lokiyā na lokuttaRā. Yasmā pana lokiyā na hoti, tasmā lokuttarāti



The Pali Atthakatha in Roman Character Volume 55 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=55&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6308&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6308&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]