ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 281.

Yesaṃ laddhi seyyathāpi hetuvādānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Sesaṃ purimasadisamevāti. 1-
                    Saññāvedayitakathāvaṇṇanā niṭṭhitā.
                          -------------
                     8. Dutiyasaññāvedayitakathāvaṇṇanā
     [730-731] Idāni yasmā sā lokuttarā na hoti, tasmā lokiyāti
yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Sesaṃ purimasadisamevāti.
                   Dutiyasaññāvedayitakathāvaṇṇanā niṭṭhitā.
                          -------------
                     9. Tatiyasaññāvedayitakathāvaṇṇanā
     [732] Idāni yasmā "asuko maraṇadhammo, asuko na maraṇadhammo"ti
sattānaṃ maraṇadhammatāya niyamo natthīti saññāvedayitanirodhaṃ samāpannopi kālaṃ
kareyyāti yesaṃ laddhi seyyathāpi rāgirikānaṃ, tesaṃ samāpannāyapi maraṇadhammatāya
maraṇasamayañca amaraṇasamayañca dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Atha
naṃ yasmā kālaṃ karontassa nāma maraṇantikehi phassādīhi bhavitabbaṃ, tasmā
tenākārena codetuṃ atthītiādimāha.
     Aphassakassa kālakiriyātiādīni puṭṭho sesasatte sandhāya paṭikkhipati.
Visaṃ kameyyātiādīni puṭṭho samāpattiānubhāvaṃ sandhāya paṭikkhipati. Dutiyavāre
sarīrapakatiṃ sandhāya paṭijānāti. Evaṃ sante pana samāpattiānubhāvo nāma na
hoti, teneva na nirodhaṃ samāpannoti anuyuñjati.
@Footnote: 1 cha.Ma. purimakathāsadisamevāti



The Pali Atthakatha in Roman Character Volume 55 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=55&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6330&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6330&pagebreak=1#p281


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]