ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 282.

     [733-734] Na kālaṃ kareyyāti pucchā paravādissa. Atthi so niyāmoti
paravādissa pañhe pana yasmā evarūpo niyāmo nāma natthi, tasmā paṭikkhipati.
Cakkhuviññāṇasamaṅgītiādi sakavādinā "niyāme asantepi samayeneva 1- marati, na
asamayenā"ti dassetuṃ vuttaṃ. Tatrāyamadhippāyo:- yadi niyāmābhāvena kālakiriyā
bhaveyya, cakkhuviññāṇasamaṅginopi bhaveyya, tato "pañcahi viññāṇehi na cavati
na upapajjatī"ti suttavirodho siyā. Yathā pana cakkhuviññāṇasamaṅgissa kālakiriyā
na hoti, tathā nirodhasamāpannassāpīti.
                   Tatiyasaññāvedayitakathāvaṇṇanā niṭṭhitā.
                         --------------
                     10. Asaññasattūpikākathāvaṇṇanā
     [735] Idāni asaññasattūpikā kathā nāma hoti. Tattha saññāvirāgavasena
pavattabhāvanā asaññasamāpattipi nirodhasamāpattipi saññāvedayitanirodhasamāpatti
nāma. Iti dve saññāvedayitanirodhasamāpattiyo lokiyā ca lokuttarā ca. Tattha
lokiyā puthujjanassa asaññasattūpikā hoti, lokuttarā ariyānaṃ, sā ca
nāsaññasattūpikā. Imaṃ pana vibhāgaṃ akatvā aviseseneva saññāvedayitanirodha-
samāpatti asaññasattūpikāti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā asaññasamāpattiṃ samāpannassa
alobhādayo atthi, na nirodhasamāpattiṃ, tasmā tesaṃ vasena codetuṃ atthītiādimāha.
     [736] Idhāpi asaññīti pañhe idha saññāvirāgavasena samāpannattā
asaññitā anuññātā, tatrāpi 2- asaññasatteneva. Tasmā imaṃ paṭiññaṃ gahetvā
laddhiṃ patiṭṭhapentena chalena patiṭṭhāpitā hoti. Idha vā nirodhasamāpattiṃ sandhāya
@Footnote: 1 cha.Ma. maraṇasamayeneva   2 Sī.,Ma. tatra



The Pali Atthakatha in Roman Character Volume 55 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=55&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6352&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6352&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]