ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 283.

Asaññitā anuññātā, tatrāpi ito cutassa anāgāmino nirodhasamāpattimeva.
Tasmāpi imāya paṭiññāya patiṭṭhāpitā laddhi appatiṭṭhitāyevāti.
                    Asaññasattūpikākathāvaṇṇanā niṭṭhitā.
                          ------------
                       11. Kammūpacayakathāvaṇṇanā
     [737] Idāni kammūpacayakathā nāma hoti. Tattha yesaṃ kammūpacayo nāma
kammato añño cittavippayutto abyākato anārammaṇoti laddhi seyyathāpi
andhakānañceva samitiyānañca, te sandhāya aññaṃ kammanti pucchā sakavādissa,
paṭiññā itarassa. Atha naṃ "yadi kammato añño kammūpacayo, phassāditopi
aññena phassūpacayādinā bhavitabban"ti codetuṃ añño phassotiādimāha. Itaro
laddhiyā abhāvena paṭikkhipati.
     [738-739] Kammena sahajātoti pañhesu cittavippayuttaṃ sandhāya
paṭikkhipati, cittasampayuttaṃ sandhāya paṭijānāti. Kusaloti 1- pañhesu vippayuttaṃ
sandhāya paṭikkhipati, sampayuttaṃ sandhāya paṭijānāti. 1-  Parato akusaloti pañhesupi
eseva nayo.
     [740] Sārammaṇoti puṭṭho pana ekantaṃ anārammaṇameva icchati,
tasmā paṭikkhipati. Cittaṃ bhijjamānanti yadā cittaṃ bhijjamānaṃ hoti, tadā kammaṃ
bhijjatīti attho. Bhummatthe vā paccattaṃ, citte bhijjamāneti attho. Ayameva vā
pāṭho. Tattha yasmā sampayutto bhijjati, vippayutto na bhijjati, tasmā
paṭijānāti ceva paṭikkhipati ca.
     [741] Kammamhi kammūpacayoti kamme sati kammūpacayo kamme vā
patiṭṭhite  kammūpacayo, kammūpacayatova vipāko nibbattati. Tasmiṃ pana kamme
@Footnote: 1-1 cha.Ma. pañhesupi cittavippayuttaṃ sandhāya paṭijānāti



The Pali Atthakatha in Roman Character Volume 55 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=55&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6374&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6374&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]