ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 284.

Niruddhe yāva aṅkuruppādā bījaṃ viya yāva vipākuppādā kammūpacayo tiṭṭhatītissa
laddhi, tasmā paṭijānāti. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti
yasmā kammamhi kammūpacayo, so ca yāva vipākuppādā tiṭṭhatītissa laddhi,
tasmā naṃ tesaṃ tiṇṇampi ekattaṃ pucchati. Vipāko sārammaṇoti idaṃ vipāko
viya vipākadhammadhammopi ārammaṇapaṭibaddhoyevāti codanatthaṃ pucchati. Itaro pana
laddhivasena ekaṃ paṭijānāti, ekaṃ paṭikkhipati. Paṭilomepi eseva nayo.
Sesamettha yathāpālimeva niyyātīti.
                      Kammūpacayakathāvaṇṇanā niṭṭhitā.
                       Paṇṇarasamo vaggo niṭṭhito.
                       Tatiyo paṇṇāsako samatto.
                           ----------
                          16. Soḷasamavagga
                         1. Niggahakathāvaṇṇanā
     [743-744] Idāni niggahakathā nāma hoti. Tattha ye loke
balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ, kā
tesaṃ balappatti, ko vasībhāvo. Balappattiyā pana vasībhāvena ca addhā te
parassa cittaṃ niggaṇhantīti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya
paro parassāti pucchā sakavādissa, paṭiññā itarassa. Tattha niggaṇhātīti
saṅkilesāpattito nivāreti. Sesamettha yathāpālimeva niyyātīti. Paggahakathāyapi
eseva nayo.
                       Niggahakathāvaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 55 Page 284. http://84000.org/tipitaka/read/attha_page.php?book=55&page=284&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6397&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6397&pagebreak=1#p284


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]