ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 285.

                      3. Sukhānuppadānakathāvaṇṇanā
     [747-748] Idāni sukhānuppadānakathā nāma hoti. Tattha "bahunnaṃ
vata no bhagavā sukhadhammānaṃ upahattā"ti 1- suttaṃ  nissāya paro parassa sukhaṃ
anuppadetīti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Dukkhaṃ anuppadetīti puṭṭho pana tādisaṃ suttapadaṃ apassanto
paṭikkhipati. Attano sukhantiādipañhe yaṃ attano parassa vā, taṃ anuppadātuṃ
na sakkā. Yaṃ tasseva, kiṃ tattha anuppadānaṃ nāmāti paṭikkhipati. Nevattanoti
ādipañhe pana yaṃ evarūpaṃ, na taṃ anuppadinnaṃ nāma bhavitumarahatīti laddhiyā
paṭijānāti. No ca vata reti tādisassa sukhassa abhāvā vuttaṃ. Sukhadhammānaṃ
upahattāti vacanaṃ bhagavato paresaṃ sukhuppattiyā paccayabhāvaṃ dīpeti, na annādīnaṃ
viya sukhassa anuppadānaṃ, tasmā asādhakanti.
                    Sukhānuppadānakathāvaṇṇanā niṭṭhitā.
                           -----------
                     4. Adhigayhamanasikārakathāvaṇṇanā
     [749-753] Idāni adhigayha manasikārakathā nāma hoti. Tattha duvidho
manasikāro nayato ca ārammaṇato ca. Tattha ekasaṅkhārassāpi aniccatāya diṭṭhāya
sabbe saṅkhārā aniccāti avasesesu nayato manasikāro hoti. Atīte pana
saṅkhāre manasikaronto na anāgate manasikātuṃ sakkoti. Atītādīsu aññataraṃ
manasikaroto ārammaṇato manasikāro hoti. Tattha paccuppanne manasikaronto
yena cittena te manasikaroti, taṃ paccuppannakkhaṇe manasikātuṃ na sakkoti.
Tattha yesaṃ "sabbe saṅkhārā aniccā"tiādivacanaṃ nissāya "manasikaronto nāma
@Footnote: 1 Ma.Ma. 13/148/121



The Pali Atthakatha in Roman Character Volume 55 Page 285. http://84000.org/tipitaka/read/attha_page.php?book=55&page=285&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6419&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6419&pagebreak=1#p285


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]