ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 286.

Adhigayha adhigaṇhitvā saṅgaṇhitvā sabbe saṅkhāre ekato manasikarotī"ti laddhi
seyyathāpi pubbaseliyānaṃ, 1- te sandhāya pucchā sakavādissa, paṭiññā itarassa.
     Atha naṃ yasmā sabbe ekato manasikarontena yena cittena te
manasikaroti, tampi manasikātabbaṃ hoti, tasmā taṃcittatāya codetuṃ tena cittenāti-
ādimāha. Itaro ārammaṇaṃ katvā na sakkā jānitunti sandhāya paṭikkhipati.
Evaṃlakkhaṇaṃ cittanti ñātattā pana tampi cittaṃ ñātameva hotīti sandhāya
paṭijānāti. Athavā taññeva tassa ārammaṇaṃ na hotīti paṭikkhipati, "sabbe
saṅkhārā aniccāti, 2- yadā paññāya passatī"tiādīni nissāya uppannaladdhivasena
paṭijānāti. Sesapañhadvayepi eseva nayo. Tena phassenātiādīsu pana tathārūpaṃ
suttaṃ apassanto paṭikkhipati. 3- Teneva 4- atītādipañhesu heṭṭhā vuttanayeneva
paṭikkhepapaṭiññā veditabbā. Sesaṃ yathāpālimeva niyyātīti. Sabbe saṅkhārāti-
ādivacanaṃ nayato dassanaṃ sandhāya vuttaṃ, na ekakkhaṇe ārammaṇato, tasmā
asādhakanti.
                   Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.
                           -----------
                        5. Rūpaṃhetūtikathāvaṇṇanā
     [754-756] Idāni rūpaṃ hetūtikathā nāma hoti. Tattha hetūti
kusalamūlādino hetuhetussāpi nāmaṃ, yassa kassaci paccayassāpi. Imaṃ pana vibhāgaṃ
akatvā "cattāro mahābhūtā hetū"ti vacanamattaṃ nissāya aviseseneva rūpaṃ hetūti
yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Alobho hetūti kinte rūpaṃ alobhasaṅkhāto hetūti pucchati, itaro
@Footnote: 1 cha.Ma. pubbaseliyāparaseliyānaṃ   2 cha.Ma. aniccā
@3 cha.Ma. paṭikkhipateva   4 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 286. http://84000.org/tipitaka/read/attha_page.php?book=55&page=286&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6441&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6441&pagebreak=1#p286


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]