ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 287.

Paṭikkhipati. Sesesupi eseva nayo. Mahābhūtā upādāyarūpānaṃ upādāyahetūti
ettha paccayaṭṭhena hetubhāvo vutto, na mūlaṭṭhena, tasmā asādhakanti.
                      Rūpaṃhetūtikathāvaṇṇanā niṭṭhitā.
     [757-759] Rūpaṃsahetuntikathāvaṇṇanāya 1- imināva nayena attho
veditabboti.
                    Rūpaṃsahetukantikathāvaṇṇanā niṭṭhitā.
                         --------------
                     7. Rūpaṃkusalākusalantikathāvaṇṇanā
     [760-764] Idāni rūpaṃ kusalākusalantikathā nāma hoti. Tattha
"kāyakammaṃ vacīkammaṃ kusalampi akusalampī"ti vacanaṃ nissāya kāyavacīkammasaṅkhātaṃ
kāyaviññattivacīviññattirūpaṃ kusalampi akusalampīti yesaṃ laddhi seyyathāpi
mahisāsakānañceva samitiyānañca, te sandhāya rūpaṃ kusalanti pucchā sakavādissa,
paṭiññā itarassa. Atha naṃ "yadi te rūpaṃ kusalaṃ, evaṃvidhenānena bhavitabban"ti
codetuṃ sārammaṇantiādimāha. Parato akusalapañhepi eseva nayo. Sesamettha
uttānatthamevāti.
                    Rūpaṃkusalākusalantikathāvaṇṇanā niṭṭhitā.
                          -------------
                       8. Rūpaṃvipākotikathāvaṇṇanā
     [765-767] Idāni rūpaṃ vipākotikathā nāma hoti. Tattha yaṃ kammassa
katattā uppannā cittacetasikā viya kammassa katattā uppannaṃ, taṃ rūpampi
vipākoti yesaṃ laddhi seyyathāpi andhakānañceva samitiyānañca, te sandhāya
@Footnote: 1 cha.Ma. sahetukakathāyampi



The Pali Atthakatha in Roman Character Volume 55 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=55&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6464&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]