ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 288.

Pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te rūpaṃ vipāko,
evaṃvidhenānena bhavitabban"ti codetuṃ sukhavedanīyantiādimāha. Sesamettha 1-
yathāpālimeva niyyātīti.
                     Rūpaṃvipākotikathāvaṇṇanā niṭṭhitā.
                          -------------
                  9. Rūpaṃrūpāvacarārūpāvacarantikathāvaṇṇanā
     [768-770] Idāni rūpaṃ rūpāvacarārūpāvacarantikathā nāma hoti. Tattha
yaṃ kāmāvacarakammassa katattā rūpaṃ, taṃ yasmā kāmāvacaraṃ, tasmā rūpāvacarā-
rūpāvacarakammānampi katattā rūpena rūpāvacarena 2- bhavitabbanti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya atthi rūpaṃ rūpāvacarārūpāvacaranti pucchā
sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.
                Rūpaṃrūpāvacarārūpāvacarantikathāvaṇṇanā niṭṭhitā.
                          ------------
             10. Rūparāgorūpadhātupariyāpannotiādikathāvaṇṇanā 3-
     [771-775] Idāni rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātu-
pariyāpannotikathā nāma hoti. Tattha yasmā kāmarāgo kāmadhātupariyāpanno,
tasmā rūparāgehipi 4- rūpadhātuarūpadhātupariyāpannehi bhavitabbanti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesaṃ
heṭṭhā vuttanayeneva veditabbaṃ. Kevalañhi tattha "rūpadhātuṃ anuseti, arūpadhātuṃ
@Footnote: 1 cha.Ma. sesaṃ   2 cha.Ma. rūpāvacarārūpāvacarena
@3 cha.Ma. rūpārūpadhātupariyāpannakathāvaṇṇanā   4 cha.Ma. rūparāgārūparāgehipi



The Pali Atthakatha in Roman Character Volume 55 Page 288. http://84000.org/tipitaka/read/attha_page.php?book=55&page=288&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6486&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6486&pagebreak=1#p288


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]