ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 289.

Anusetī"ti padaviseso. Sā ca laddhi andhakānañceva samitiyānañca, ayaṃ
andhakānaṃyevāti.
             Rūparāgorūpadhātupariyāpannotiādikathāvaṇṇanā niṭṭhitā.
                       Soḷasamo vaggo samatto.
                           -----------
                          17. Sattarasamavagga
                   1. Atthiarahatopuññūpacayotikathāvaṇṇanā
     [776-779] Idāni atthi arahato puññūpacayotikathā nāma hoti.
Tattha yesaṃ arahato dānasaṃvibhāgacetiyavandanādīni kammāni nissāya 1- atthi
arahato puññūpacayoti laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Atha naṃ "arahā nāma pahīnapuññapāpo, so yadi puññaṃ
kareyya, pāpampi kareyyā"ti codetuṃ apuññūpacayoti āha. Itaro pāṇātipātādikiriyaṃ
apassanto paṭikkhipati. Puññābhisaṅkhārantiādīsu bhavagāmikammaṃ arahato natthīti
paṭikkhipati. Dānaṃ dadeyyātiādīsu kiriyācittena dānādipavattisabbhāvato sakavādī
paṭijānāti. Itaro cittaṃ anādiyitvā kiriyāpavattimattadassaneneva laddhiṃ
patiṭṭhapeti. Sā pana ayoniso patiṭṭhāpitattā appatiṭṭhāpitā hotīti.
                 Atthiarahatopuññūpacayotikathāvaṇṇanā niṭṭhitā.
                          ------------
                   2. Natthiarahatoakālamaccūtikathāvaṇṇanā
     [780] Idāni natthi arahato akālamaccūtikathā nāma hoti. Tattha
"nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā
@Footnote: 1 cha.Ma. disvā



The Pali Atthakatha in Roman Character Volume 55 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=55&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6507&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6507&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]