ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 292.

"natthi kamman"ti akammavāditaṃ paṭikkhipitvā "atthi kamman"ti kammavādita-
kammassakataṃ dīpeti, na sabbasseva kammato nibbattiṃ, tasmā asādhakanti.
                   Sabbamidaṃkammatotikathāvaṇṇanā niṭṭhitā.
                          -------------
                       4. Indriyabaddhakathāvaṇṇanā
     [786-787] Idāni indriyabaddhakathā nāma hoti. Tattha duvidhaṃ
dukkhaṃ indriyabaddhaṃ anindriyabaddhañca. Indriyabaddhaṃ dukkhavatthutāya dukkhaṃ,
anindriyabaddhaṃ udayabbayapaṭipīḷanaṭṭhena "yadaniccaṃ taṃ dukkhan"ti saṅgahitattā
dukkhaṃ. Imaṃ vibhāgaṃ aggahetvā "yassa pariññāya bhagavati brahmacariyaṃ vussati,
taṃ indriyabaddhameva dukkhaṃ, na itaran"ti yesaṃ laddhi seyyathāpi hetuvādānaṃ,
te sandhāya itarassāpi 1- dukkhabhāvaṃ dassetuṃ indriyabaddhaññevāti pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ "yasmā bhagavatā `yadaniccaṃ taṃ dukkhan'ti
vuttaṃ, tasmā indriyabaddheneva tena aniccena bhavitabban"ti codetuṃ
indriyabaddhaññeva aniccantiādimāha. Nanu anindriyabaddhaṃ aniccanti nanu
paṭhavīpabbatapāsāṇādi anindriyabaddhampi aniccanti attho.
     [788] Na vattabbaṃ indriyabaddhaññeva dukkhanti pañhe āmantāti
paṭiññā sakavādissa. Anindriyabaddhañhi dukkhadomanassānaṃ ārammaṇaṃ hoti.
Uṇhakālasmiñhi aggi sītakāle ca vāto dukkhassārammaṇaṃ, niccampi bhogavināsādayo
domanassassa. Tasmā vināpi aniccaṭṭhena anindriyabaddhaṃ dukkhanti vattabbaṃ.
Kammakilesehi pana anibbattattā dukkhaṃ ariyasaccanti na vattabbaṃ, tathā
maggena apariññeyyattā. Yasmā pana tiṇakaṭṭhādinirodho vā utubījādinirodho
vā dukkhanirodho 2- ariyasaccaṃ nāma na hoti, tasmā indriyabaddhaṃ dukkhañceva
@Footnote: 1 cha.Ma. tesaṃ itarassāpi   2 cha.Ma. dukkhanirodhaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 292. http://84000.org/tipitaka/read/attha_page.php?book=55&page=292&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6576&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6576&pagebreak=1#p292


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]