ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 293.

Ariyasaccañca, itaraṃ pana dukkhamevāti idaṃ nānattaṃ dassetuṃ paṭijānāti. Yathā
indriyabaddhassātiādivacanaṃ indriyabaddhassa pariññāya brahmacariyavāsaṃ
pariññātassa puna anuppattiṃ dīpeti. Tenevettha sakavādinā paṭikkhepo kato,
"yadaniccaṃ taṃ dukkhan"ti vacanena pana saṅgahitassa anindriyabaddhassa dukkhabhāvaṃ
paṭisedhetuṃ na sakkoti, tasmā asādhakanti.
                     Indriyabaddhakathāvaṇṇanā niṭṭhitā.
                          ------------
                    5. Ṭhapetvāariyamaggantikathāvaṇṇanā
     [789-790] Idāni ṭhapetvā ariyamaggantikathā nāma hoti. Tattha
"yasmā ariyamaggo `dukkhanirodhagāminīpaṭipadā'ti vutto, tasmā ṭhapetvā ariyamaggaṃ
avasesā saṅkhārā dukkhā"ti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi evaṃ samudayassāpi
dukkhabhāvo āpajjatī"ti codetuṃ dukkhasamudayopīti āha. Itaro hetulakkhaṇaṃ
sandhāya paṭikkhipati. Puna puṭṭho pavattipariyāpannabhāvaṃ 1- sandhāya paṭijānāti.
Tīṇevāti pañhesu suttavirodhabhayena paṭikkhipati, laddhivasena paṭijānāti. Sesamettha
uttānatthamevāti.
                  Ṭhapetvāariyamaggantikathāvaṇṇanā niṭṭhitā.
                           ----------
                6. Navattabbaṃsaṃghodakkhiṇaṃpaṭiggaṇhātītikathāvaṇṇanā
     [791-792] Idāni na vattabbaṃ saṃgho dakkhiṇaṃ paṭiggaṇhātītikathā
nāma hoti. Tattha "paramatthato maggaphalāneva saṃgho, maggaphalehi añño saṃgho
@Footnote: 1 cha. pavattapariyāpannabhāvaṃ, Ma. parivattapariyāpannabhāvaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=55&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6599&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6599&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]