ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 294.

Nāma natthi, maggaphalāni ca na kiñci paṭiggaṇhanti, tasmā na vattabbaṃ saṃgho
dakkhiṇaṃ paṭiggaṇhātī"ti yesaṃ laddhi seyyathāpi etarahi mahāpuññavādīsaṅkhātānaṃ
vetullakānaṃ, te sandhāya na vattabbanti pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "yadi saṃgho na paṭiggaṇheyya, na naṃ satthā āhuneyyotiādīhi
thomeyyā"ti codetuṃ nanu saṃgho āhuneyyotiādimāha. Saṃghassa dānaṃ
dentīti "ye te saṃghassa denti, te paṭiggāhakesu asati  kassa dadeyyun"ti
codanatthaṃ vuttaṃ. Āhutiṃ jātavedovāti suttaṃ parasamayato āgataṃ. Tattha mahāmeghanti
meghavuṭṭhiṃ sandhāya vuttaṃ. Vuṭṭhiñhi medanī paṭiggaṇhāti, na meghameva. Maggo
paṭiggaṇhātīti "maggaphalāni saṃgho"ti laddhiyā vadati, na ca maggaphalāneva saṃgho,
maggaphalapātubhāvaparisuddhe pana khandhe upādāya paññattā aṭṭha puggalā saṃgho,
tasmā asādhakanti. 1-
              Navattabbaṃsaṃghodakkhiṇaṃpaṭiggaṇhātītikathāvaṇṇanā niṭṭhitā.
                           -----------
                 7. Navattabbaṃsaṃghodakkhiṇaṃvisodhetītikathāvaṇṇanā
     [793-794] Idāni na vattabbaṃ saṃgho dakkhiṇaṃ visodhetītikathā nāma
hoti. Tattha "maggaphalāneva saṃgho nāma, na ca tāni dakkhiṇaṃ visodhetuṃ sakkonti,
tasmā na vattabbaṃ saṃgho dakkhiṇaṃ visodhetī"ti yesaṃ laddhi seyyathāpi tesaññeva,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āhuneyyotiādi "yadi
saṃgho dakkhiṇaṃ visodhetuṃ na sakkuṇeyya, 2- na naṃ satthā evaṃ thomeyyā"ti
dassanatthaṃ vuttaṃ. Visodhetīti mahapphalaṃ karoti. Saṃghasmiñhi appaṃ dinnaṃ bahu
hoti, bahuṃ dinnaṃ bahutaraṃ hoti. Dakkhiṇeyyāti dakkhiṇārahā dakkhiṇāya anucchavikā,
@Footnote: 1 cha.Ma. asādhakametanti  2 Sī.,Ma. na sakkā



The Pali Atthakatha in Roman Character Volume 55 Page 294. http://84000.org/tipitaka/read/attha_page.php?book=55&page=294&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6621&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6621&pagebreak=1#p294


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]