ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 295.

Dakkhiṇaṃ visodhetuṃ samatthāti attho. Dakkhiṇaṃ ārādhentīti sampādenti,
appamattikāyapi dakkhiṇāya mahantaṃ phalaṃ pāpuṇantīti attho. Sesaṃ heṭṭhā
vuttanayamevāti.
               Navattabbaṃsaṃghodakkhiṇaṃvisodhetītikathāvaṇṇanā niṭṭhitā.
                           -----------
                    8. Navattabbaṃsaṃghobhuñjatītikathāvaṇṇanā
     [795-796] Idāni na vattabbaṃ saṃgho bhuñjatītikathā nāma hoti.
Tatrāpi "maggaphalāneva saṃgho nāma,  na ca tāni kiñci bhuñjanti, tasmā na
vattabbaṃ saṃgho bhuñjati, pivati, khādati, sāyatī"ti yesaṃ laddhi seyyathāpi
tesaññeva, te sandhāya pucchā  sakavādissa, paṭiññā itarassa. Atha naṃ "yadi
te saṃgho na bhuñjeyya, saṃghabhattādikaraṇaṃ niratthakaṃ bhaveyyā"ti codetuṃ nanu
atthi keci saṃghabhattāni karontītiādimāha. Gaṇabhojanantiādi "yadi saṃgho na
bhuñjeyya, kassa gaṇabhojanādīni siyun"ti codanatthaṃ vuttaṃ. Aṭṭha pānānīti idaṃ 1-
"yadi saṃgho na piveyya, kassetāni pānāni satthā anujāneyyā"ti codanatthaṃ
vuttaṃ. Sesamidampi 2- heṭṭhā vuttanayeneva veditabbanti.
                  Navattabbaṃsaṃghobhuñjatītikathāvaṇṇanā niṭṭhitā.
                          ------------
                 9. Navattabbaṃsaṃghassadinnaṃmahapphalantikathāvaṇṇanā
     [797-798] Idāni na vattabbaṃ saṃghassa dinnaṃ mahapphalantikathā
nāma hoti. Tatrāpi "maggaphalāneva saṃgho nāma, na ca sakkā tesaṃ kiñci
dātuṃ, na ca tehi paṭiggaṇhituṃ, na ca tesaṃ dānena koci upakāro ijjhati,
tasmā na vattabbaṃ saṃghassa dinnaṃ mahapphalan"ti yesaṃ laddhi seyyathāpi tesaññeva,
@Footnote: 1 cha.Ma. idampi   2 cha.Ma. sesamidhāpi



The Pali Atthakatha in Roman Character Volume 55 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=55&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6643&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6643&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]