ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 296.

Te sandhāya pucchā sakavādissa, paṭiññā itarassa. Āhuneyyotiādi "yadi
saṃghassa dinnaṃ mahapphalaṃ na bhaveyya, na naṃ satthā evaṃ thomeyyā"ti dassanatthaṃ
vuttaṃ. Sesaṃ yathāpālimeva niyyātīti.
               Navattabbaṃsaṃghassadinnaṃmahapphalantikathāvaṇṇanā niṭṭhitā.
                            ---------
                10. Navattabbaṃbuddhassadinnaṃmahapphalantikathāvaṇṇanā
     [799] Idāni na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā nāma
hoti. Tattha "buddho bhagavā na kiñci paribhuñjati, lokānuvattanatthaṃ pana
paribhuñjamānaṃ viya attānaṃ dasseti, tasmā nirūpakārattā na vattabbaṃ tassa 1- dinnaṃ
mahapphalan"ti yesaṃ laddhi seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Dvipadānaṃ aggotiādi "manussadssīlepi dānaṃ sahassaguṇaṃ
hoti, kimaṅgaṃ pana evarūpe aggapuggale"ti dassanatthaṃ vuttaṃ. Sesamettha
yathāpālimeva niyyātīti.
              Navattabbaṃbuddhassadinnaṃmahapphalantikathāvaṇṇanā niṭṭhitā.
                          ------------
                      11. Dakkhiṇāvisuddhikathāvaṇṇanā
     [800-801] Idāni dakkhiṇāvisuddhikathā nāma hoti. Tattha "yadi
paṭiggāhakato dakkhiṇā visujjheyya, mahapphalā bhaveyya. Dāyakena dānaṃ dinnaṃ,
paṭiggāhakena vipāko nibbattitoti añño aññassa kārako bhaveyya, parakataṃ 2-
sukhadukkhaṃ āpajjeyya, añño kareyya, añño paṭisaṃvedeyya, tasmā dāyakatova
dānaṃ visujjhati, no paṭiggāhakato, dāyakasseva 3- cittavisuddhi vipākadāyikā
@Footnote: 1 cha.Ma. tasmiṃ   2 cha.Ma. paraṃkataṃ   3 Sī. dāyakassevettha



The Pali Atthakatha in Roman Character Volume 55 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=55&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6666&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6666&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]