ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 298.

Manussalokena anupalittataññeva sandhāya vadati, satthā pana lokadhammesu kilesehi
anupalitto vihāsi. Tasmā asādhakametanti.
                     Manussalokakathāvaṇṇanā niṭṭhitā.
                          ------------
                       2. Dhammadesanākathāvaṇṇanā
     [804-806] Idāni dhammadesanākathā nāma hoti. Tattha "tusitapure
ṭhito bhagavā dhammadesanatthāya abhinimmitaṃ pesesi, tena ceva tassa ca dhammadesanaṃ 1-
sampaṭicchitvā āyasmatā ānandena dhammo desito, na buddhena bhagavatā"ti
yesaṃ laddhi seyyathāpi vetullakānaññeva, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "yadi tena dhammo desito, sveva satthā bhaveyyā"ti codetuṃ
abhinimmito jinotiādimāha. Itaro tathā asampaṭicchanto paṭikkhipati. Sesamettha
uttānatthamevāti.
                     Dhammadesanākathāvaṇṇanā niṭṭhitā.
                          ------------
                         3. Karuṇākathāvaṇṇanā
     [807-808] Idāni karuṇākathā nāma hoti. Tattha piyāyitānaṃ vatthūnaṃ
vipattiyā sarāgānaṃ rāgavasena karuṇāpaṭirūpikaṃ pavattiṃ disvā "rāgova karuṇā
nāma, so ca bhagavato natthi, tasmā natthi buddhassa bhagavato karuṇā"ti yesaṃ
laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "karuṇā nāmesā nikkilesatāya ceva sattārammaṇatāya ca
cetovimuttitāya ca ekādasānisaṃsatāya ca mettādīhi samānajātikā, tasmā yadi
@Footnote: 1 cha.Ma. desanaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=55&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6709&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6709&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]