ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 299.

Bhagavato karuṇā natthi, mettādayopi tassa na siyun"ti codetuṃ natthi buddhassa
bhagavato mettātiādimāha. Akāruṇikoti pañhe tathārūpaṃ vohāraṃ apassanto
paṭikkhipati. Sesamettha uttānatthamevāti.
                       Karuṇākathāvaṇṇanā niṭṭhitā.
                         --------------
                        4. Gandhajātakathāvaṇṇanā
     [809] Idāni gandhajātakathā nāma hoti. Tattha yesaṃ buddhe bhagavati
ayoniso pemavasena "bhagavato uccārapassāvo aññe gandhajāte ativiya
adhigaṇhāti, natthi tato ca sugandhataraṃ gandhajātan"ti laddhi seyyathāpi ekaccānaṃ
andhakānañceva uttarāpathakānañca, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Sesamettha yathāpālimeva niyyātīti.
                      Gandhajātakathāvaṇṇanā niṭṭhitā.
                         --------------
                        5. Ekamaggakathāvaṇṇanā
     [810-811] Idāni ekamaggakathā nāma hoti. Tattha yesaṃ buddhe
bhagavati ayoniso pemavaseneva "bhagavā sotāpanno hutvā sakadāgāmī hutvā
anāgāmī hutvā 1- arahattaṃ sacchākāsi, ekeneva pana ariyamaggena cattāri
phalāni sacchākāsī"ti laddhi seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Atha naṃ catūhi phalehi saddhiṃ uppannānaṃ catunnaṃ phassādīnaṃ
ekato samodhānavasena codetuṃ catunnaṃ phassānantiādimāha. Sotāpattimaggenātiādi
"kataramaggena sacchikarotī"ti pucchanatthaṃ vuttaṃ. Arahattamaggenāti ca vutte
@Footnote: 1 cha.Ma. sotāpanno hutvā sakadāgāmī, sakadāgāmī hutvā anāgāmī, anāgāmī hutvā



The Pali Atthakatha in Roman Character Volume 55 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=55&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6731&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6731&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]