ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 300.

Tena sakkāyadiṭṭhiādīnaṃ pahānābhāvavasena codeti. Bhagavā sotāpannoti
buddhabhūtassa sotāpannabhāvo natthīti paṭikkhipati. Parato pañhadvayepi eseva
nayo. Sesamettha yathāpālimeva niyyātīti.
                      Ekamaggakathāvaṇṇanā niṭṭhitā.
                         --------------
                       6. Jhānasaṅkantikathāvaṇṇanā
     [813-816] Idāni jhānasaṅkantikathā nāma hoti. Tattha yesaṃ "idha
bhikkhave bhikkhu vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ
vūpasamā dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ upasampajja viharatī"ti 1- imaṃ
paṭipāṭidesanaṃ nissāya "tassa tassa jhānassa upacārappavattiṃ vināva jhānā jhānaṃ
saṅkamatī"ti laddhi seyyathāpi mahisāsakānañceva ekaccānañca andhakānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te dutiyajjhānūpacāraṃ
appatvā uppaṭipāṭiyā paṭhamajjhānā dutiyajjhānameva saṅkamati, paṭhamato tatiyaṃ,
dutiyato catutthampi saṅkameyyā"ti codetuṃ paṭhamā jhānātiādimāha. Yā
paṭhamassātiādi "yadi paṭhamato anantaraṃ dutiyaṃ, dutiyādīhi vā tatiyādīni samāpajjati,
ekāvajjanena samāpajjeyyā"ti codanatthaṃ vuttaṃ. Kāme ādīnavatoti paṭhamaṃ kāme
ādīnavato manasikaroto pacchā uppajjati, jhānakkhaṇe panesa nimittameva manasikaroti.
Taññeva paṭhamanti "yadi purimajavanato pacchimajavanaṃ viya anantaraṃ uppajjeyya,
ṭhapetvā purimapacchimabhāvaṃ lakkhaṇato taññeva taṃ bhaveyyā"ti codetuṃ pucchati.
Iminā upāyena sabbattha attho veditabbo. Vivicceva kāmehītiādīhi paṭipāṭiyā
jhānānaṃ desitabhāvaṃ dīpeti, na anantaruppattiṃ, tasmā asādhakanti.
                     Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 saṃ.Ma. 19/934/267



The Pali Atthakatha in Roman Character Volume 55 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=55&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6753&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6753&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]