ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 302.

Dve samādhī jhānāneva, na jhānantarikā, evaṃ itarenāpi jhāneneva bhavitabbaṃ,
na jhānantarikāyāti.
                     Jhānantarikakathāvaṇṇanā niṭṭhitā.
                            ---------
                   8. Samāpananosaddaṃsuṇātītikathāvaṇṇanā
     [823-825] Idāni samāpanno saddaṃ suṇātītikathā nāma hoti. Tattha
"yasmā paṭhamassa jhānassa saddo kaṇṭako 1- vutto bhagavatā, yadi ca samāpanno
taṃ na suṇeyya, kathaṃ kaṇṭako siyā. Tasmā samāpanno saddaṃ suṇātī"ti yesaṃ
laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Cakkhunā rūpaṃ passatītiādi "samāpannassa tāva pañcadvārappavattaṃ natthi,
tasmiṃ asati yadi so saddaṃ suṇeyya, rūpampi passeyyā"ti codanatthaṃ vuttaṃ.
Saddo kaṇṭakoti vikkhepakaraṇattā 2- vuttaṃ. Oḷārikena hi saddena sote
ghaṭṭite paṭhamajjhānato vuṭṭhānaṃ hoti, tenetaṃ vuttaṃ, tasmā asādhakaṃ. Dutiyassa
jhānassātiādi "yathā aññopi kaṇṭako antosamāpattiyaṃ natthi, evaṃ
saddasavanampī"ti bodhanatthaṃ vuttaṃ, taṃ sabbaṃ uttānatthamevāti.
                 Samāpannosaddaṃsuṇātītikathāvaṇṇanā niṭṭhitā.
                          -------------
                     9. Cakkhunārūpaṃpassatītikathāvaṇṇanā
     [826-827] Idāni cakkhunā rūpaṃ passatītikathā nāma hoti. Tattha
"cakkhunā rūpaṃ disvā"ti vacanaṃ nissāya "pasādacakkhumeva rūpaṃ passatī"ti yesaṃ
laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
@Footnote: 1 cha.Ma. kaṇḍako. evamuparipi   2 cha.Ma. vikkhepakarattā



The Pali Atthakatha in Roman Character Volume 55 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=55&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6799&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6799&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]