ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 303.

Atha naṃ "yadi cakkhunā rūpaṃ passeyya, rūpena rūpaṃ passeyyā"ti codetuṃ rūpena
rūpaṃ passatīti āha. Itaro rūpāyatanaṃ sandhāya paṭikkhipitvā puna puṭṭho cakkhumeva
sandhāya paṭijānāti. Paṭivijānātīti ettha ayamadhippāyo:- passatīti hi mayaṃ
paṭijānanaṃ sandhāya pucchāma, na cakkhupasaṃhāramattaṃ. Tasmā vadati 1- tāva "kinte
cakkhumā rūpena rūpaṃ paṭivijānātī"ti. Itaro purimanayeneva paṭikkhipati ceva paṭijānāti
ca. Atha naṃ "evaṃ sante rūpaṃ manoviññāṇaṃ āpajjati, tañhi paṭivijānāti
nāmā"ti codetuṃ rūpaṃ manoviññāṇanti āha. Itaro lesaṃ alabhanto paṭikkhipateva.
Itthi cakkhussa āvajjanātiādi "yadi cakkhu paṭivijānanaṭṭhena passati,
cakkhuviññāṇassa viya tassāpi āvajjanāya bhavitabban"ti codetuṃ pucchati. Itaro
yasmā na āvajjanapaṭibaddhaṃ cakkhvāyatanaṃ 2- āvajjanānantaraṃ uppajjati, tasmā na
hevanti paṭikkhipati. Sotena saddantiādīsupi eseva nayo. Idha bhikkhave bhikkhu
cakkhunā rūpaṃ passatīti sasambhārakathānayena vuttaṃ. Yathā hi usunā vijjhantopi
"dhanunā vijjhatī"ti vuccati, evaṃ cakkhuviññāṇena passantopi "cakkhunā passatī"ti
vutto, tasmā asādhakametaṃ. Sesesupi eseva nayoti.
                   Cakkhunārūpaṃpassatītikathāvaṇṇanā niṭṭhitā.
                      Aṭṭhārasamo vaggo samatto.
                           -----------
                         19. Ekūnavīsatimavagga
                       1. Kilesajahanakathāvaṇṇanā
     [828-831] Idāni kilesajahanakathā 3- nāma hoti. Tattha "yasmā
kilesappahānaṃ nāma atthi, pahīnakilesassa ca atītāpi kilesā pahīnāva honti,
@Footnote: 1 cha.Ma. vadehi   2 cha.Ma. āvajjanapaṭibaddhaṃ cakkhu, na taṃ  3 cha.Ma. kilesapajahanakathā



The Pali Atthakatha in Roman Character Volume 55 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=55&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6821&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6821&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]