ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 304.

Anāgatāpi, paccuppannāpi, tasmā atītepi kilese pajahati, anāgatepi,
paccuppannepī"ti yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya
atītetiādi pucchā sakavādissa, paṭiññā itarassa. Sesaṃ yathāpālimeva niyyāti.
Natthi kilese jahatīti imasmimpana paravādīpañhe yasmā kacavaraṃ jahantassa kacavare
chaḍḍanavāyāmo viya kilese jahantassa na atītādibhedesu kilesesu vāyāmo
atthi, nibbānārammaṇe pana ariyamagge pavattite kilesā anuppannāyeva na
uppajjantīti pahīnā nāma honti, tasmā na hevanti paṭikkhipati. Tena hi
atīte kilese jahatītiādi pana yasmā "natthi kilesajahanā"ti na vattabbaṃ,
tasmā atītādibhede pajahatīti chalena vuttaṃ.
                     Kilesajahanakathāvaṇṇanā niṭṭhitā.
                          -------------
                        2. Suññatākathāvaṇṇanā
     [832] Idāni suññatākathā nāma hoti. Tattha suññatāti dve suññatā
khandhānañca anattalakkhaṇaṃ nibbānañca. Tesu anattalakkhaṇaṃ tāva ekaccaṃ
ekena pariyāyena siyā saṅkhārakkhandhapariyāpannaṃ, nibbānaṃ apariyāpannameva.
Imaṃ pana vibhāgaṃ aggahetvā "suññatā saṅkhārakkhandhapariyāpannā"ti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Animittanti sabbanimittarahitaṃ nibbānaṃ. "appaṇihito"tipi tasseva nāmaṃ. Kasmā
panetaṃ ābhatanti? avibhajjavādīvāde dosāropanatthaṃ. Yassa hi avibhajitvā
"ekadeseneva suññatā saṅkhārakkhandhapariyāpannā"ti laddhi, tassa nibbānampi
saṅkhārakkhandhapariyāpannanti āpajjati. Imassa dosassāropanatthaṃ "animittaṃ
appaṇihitan"ti ābhataṃ. Itaro tassa pariyāpannabhāvaṃ anicchanto paṭikkhipati.



The Pali Atthakatha in Roman Character Volume 55 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=55&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6843&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6843&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]