ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 305.

Saṅkhārakkhandho na aniccotiādi nibbānasaṅkhātāya suññatāya aniccabhāvāpatti-
dosassa dassanatthaṃ vuttaṃ.
     [833] Saṅkhārakkhandhassa suññatāti "yadi aññassa khandhassa suññatā
aññakkhandhapariyāpannā, saṅkhārakkhandhasuññatāyapi sesakkhandhapariyāpannāya
bhavitabban"ti codanatthaṃ suttaṃ. Saṅkhārakkhandhassa suññatā na vattabbātiādi "yadi
saṅkhārakkhandhasuññatā sesakkhandhapariyāpannā na hoti, sesakkhandhasuññatāpi
saṅkhārakkhandhapariyāpannā na hotī"ti paṭilomadassanatthaṃ vuttaṃ.
     [834] Suññamidaṃ bhikkhave saṅkhārāti suttaṃ parasamayato ābhataṃ. Tattha
saṅkhārāti "sabbe saṅkhārā aniccā"ti āgataṭṭhāne viya pañcakkhandhā, teva 1-
attattaniyasuññattā suññatāti sāsanāvacaraṃ hoti, na virujjhati, tasmā anuññātaṃ.
Yasmā panetaṃ na suññatāya saṅkhārakkhandhapariyāpannabhāvaṃ dīpeti, tasmā
asādhakanti.
                      Suññatākathāvaṇṇanā niṭṭhitā.
                          ------------
                       3. Sāmaññaphalakathāvaṇṇanā
     [835-836] Idāni sāmaññaphalakathā nāma hoti. Tattha maggavīthiyampi
phalasamāpattiyampi 2- ariyamaggassa vipākacittaṃ sāmaññaphalaṃ nāmāti sakasamaye
sanniṭṭhānaṃ. Yesaṃ pana tathā aggahetvā "kilesappahānañceva phaluppatti ca
sāmaññaphalaṃ, tasmā asaṅkhatan"ti laddhi seyyathāpi pubbaseliyānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayattā yathāpālimeva
niyyātīti.
                     Sāmaññaphalakathāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. te ca   2 cha.Ma. phalasamāpattivīthiyampi



The Pali Atthakatha in Roman Character Volume 55 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=55&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6865&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6865&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]