ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 307.

                         6. Kusalakathāvaṇṇanā
     [844-846] Idāni kusalakathā nāma hoti. Tattha anavajjampi
kusalaṃ, iṭṭhavipākampi. 1- Anavajjaṃ nāma kilesavippayuttaṃ. Ayaṃ nayo ṭhapetvā
akusalaṃ sabbadhamme bhajati. Iṭṭhavipākaṃ nāma āyatiṃ upapattipavattesu iṭṭhaphala-
nipphādakaṃ puññaṃ. Ayaṃ nayo kusalattike ādipadameva bhajati. Yesaṃ pana imaṃ
vibhāgaṃ aggahetvā anavajjabhāvamatteneva nibbānaṃ kusalanti laddhi seyyathāpi
andhakānaṃ, tesaṃ iṭṭhavipākaṭṭhena nibbānassa kusalatābhāvaṃ dīpetuṃ pucchā
sakavādissa, attano laddhivasena paṭiññā itarassa. Sesamidhāpi heṭṭhā vuttanayattā
uttānatthamevāti.
                       Kusalakathāvaṇṇanā niṭṭhitā.
                            ---------
                      7. Accantaniyāmakathāvaṇṇanā
     [847] Idāni accantaniyāmakathā nāma hoti. Tattha yesaṃ "sakiṃ nimuggo
nimuggova hotī"ti 2- suttaṃ nissāya "atthi puthujjanassa accantaniyāmatā"ti
laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Mātughātakotiādi "niyatamicchādiṭṭhikassa ca mātughātakādīnañca
samāne micchattaniyāme mātughātakādīhipi te accantaniyatehi bhavitabban"ti
codanatthaṃ vuttaṃ. Itaro "niyatamicchādiṭṭhiko saṃsārakhāṇuko bhavantarepi niyatova,
ime pana ekasmiññeva attabhāve"ti laddhiyā na hevanti paṭikkhipati.
     [848] Vicikicchā uppajjeyyāti "ayaṃ niyato vā no vā"ti evaṃ
uppajjeyyāti vuccati. 3- Itaro anuppattikāraṇaṃ apassanto paṭijānāti.
Nuppajjeyyāti puṭṭho pana yaṃ diṭṭhiṃ āsevanto niyāmaṃ okkanto, tattha
@Footnote: 1 cha.Ma. iṭṭhapākampi   2 aṅ.sattaka. 23/15/10 (syā)  3 cha.Ma. pucchati



The Pali Atthakatha in Roman Character Volume 55 Page 307. http://84000.org/tipitaka/read/attha_page.php?book=55&page=307&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6910&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6910&pagebreak=1#p307


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]