ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 309.

                        8. Indriyakathāvaṇṇanā
     [853-856] Idāni indriyakathā nāma hoti. Tattha lokiyā saddhā
saddhāyeva nāma, na saddhindriyaṃ. Tathā lokiyaṃ viriyaṃ, sati, samādhi, paññā
paññāyeva nāma, na paññindriyanti yesaṃ laddhi seyyathāpi hetuvādānañceva
mahisāsakānañca, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Natthi
lokiyā saddhātiādi yasmā lokiyāpi saddhādayova dhammā adhipatiyaṭṭhena indriyaṃ,
na saddhādīhi aññaṃ saddhindriyādi nāma atthi, tasmā lokiyānampi
saddhādīnaññeva saddhindriyādibhāvadassanatthaṃ vuttaṃ. Atthi lokiyo manotiādi
yathā te lokiyāpi manādayo dhammā manindriyādīni, evaṃ lokiyā saddhādayopi
saddhindriyādīnīti upamāyā tassatthassa vibhāvanatthaṃ vuttaṃ. Sesamettha yathāpālimeva
niyyātīti.
                      Indriyakathāvaṇṇanā niṭṭhitā.
                      Ekūnavīsatimo vaggo samatto.
                           -----------
                           20. Vīsatimavagga
                        1. Asañciccakathāvaṇṇanā
     [857-862] Idāni asañciccakathā nāma hoti. Tattha "anantariyavatthūni
nāma garūni bhāriyāni, tasmā asañciccāpi tesu vatthūsupi vikopitesu anantariko
hotī"ti yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya
asañciccāti pucchā sakavādissa, laddhivasena paṭiññā itarassa. Atha naṃ "yasmā
anantariyakammaṃ nāma kammapathappattaṃ, yadi ca asañcicca kammapathabhedo siyā,
avasesā pāṇātipātādayopi asañcicca bhaveyyun"ti codanatthaṃ asañcicca pāṇaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 309. http://84000.org/tipitaka/read/attha_page.php?book=55&page=309&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6957&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6957&pagebreak=1#p309


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]