ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 310.

Hantvātiādimāha. Itaro tathārūpāya laddhiyā abhāvena paṭikkhipati. Sesaṃ
yathāpālimeva niyyāti. Na vattabbaṃ mātughātakoti pucchā paravādissa,
rogatikicchākārādikāle 1- asañcicca ghātaṃ sandhāya paṭiññā sakavādissa. Nanu
mātā jīvitā voropitāti pañhepi asañcicca voropitaṃ sandhāya paṭiññā
sakavādisseva. Evaṃ adhippāyampana aggahetvā hañcīti laddhipatiṭṭhāpanaṃ itarassa,
taṃ ayoniso patiṭṭhāpitattā appatiṭṭhitameva. Pitughātakādīsupi eseva nayo.
Saṃghabhedake pana dhammasaññiṃ sandhāya saṃghabhedo anantarikoti pucchā sakavādissa,
"saṃghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī"ti vacanaṃ ayoniso gahetvā
paṭiññā paravādissa. Puna sabbeti puṭṭho sakapakkhe dhammasaññiṃ sandhāya
paṭikkhipati, parapakkhe dhammasaññiṃ sandhāya paṭijānāti. Dhammasaññīti pañhadvayepi
eseva nayo. Nanu vuttaṃ bhagavatāti suttaṃ ekanteneva dhammavādissa anantarikabhāva-
dassanatthaṃ vuttaṃ. Āpāyiko nerayikoti gāthāyapi adhammavādīyeva adhippeto.
Itaro pana adhippāyaṃ aggahetvā laddhiṃ patiṭṭhāpeti. Sā ayoniso patiṭṭhāpitattā
appatiṭṭhitāyevāti.
                      Asañciccakathāvaṇṇanā niṭṭhitā.
                        ----------------
                         2. Ñāṇakathāvaṇṇanā
     [863-865] Idāni ñāṇakathā nāma hoti. Tattha duvidhaṃ ñāṇaṃ lokiyañca
lokuttarañca. Lokiyaṃ samāpattiñāṇampi hoti dānādivasena pavattaṃ kammassakata-
ñāṇampi, lokuttaraṃ saccaparicchedakaṃ maggañāṇampi phalañāṇampi. Imaṃ pana vibhāgaṃ
akatvā "saccaparicchedakameva ñāṇaṃ, na itaraṃ, tasmā natthi puthujjanassa
@Footnote: 1 cha.Ma. rogapaṭikārādikāle



The Pali Atthakatha in Roman Character Volume 55 Page 310. http://84000.org/tipitaka/read/attha_page.php?book=55&page=310&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6979&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6979&pagebreak=1#p310


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]