ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 312.

Tattha panuṇṇo, tāni sakāni kammāniyeva naṃ tattha hanantīti kammassakataṃ dīpeti,
na nirayapālānaṃ abhāvaṃ. Sakavādinā pana tamenaṃ bhikkhaveti ābhatāni suttapadāni
nītatthānevāti.
                      Nirayapālakathāvaṇṇanā niṭṭhitā.
                           -----------
                        4. Tiracchānakathāvaṇṇanā
     [869-871] Idāni tiracchānakathā nāma hoti. Tattha devesu erāvaṇādayo
devaputtā hatthivaṇṇaṃ assavaṇṇaṃ vikubbanti, natthi tattha tiracchānagatā.
Yesaṃ pana tiracchānavaṇṇino devaputte disvā "atthi devesu tiracchānagatā"ti
laddhi seyyathāpi andhakānaṃ te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yadi devayoniyaṃ tiracchānagatā siyuṃ, tiracchānayoniyampi devā siyun"ti
codetuṃ atthi tiracchānagatesūtiādimāha. Kīṭātiādi yesaṃ so abhāvaṃ icchati, te
dassetuṃ vuttaṃ. Erāvaṇoti pañhe tassa atthitāya paṭiññā sakavādissa, na
tiracchānagatassa. Hatthibandhātiādi "yadi tattha hatthiādayo siyuṃ, hatthibandhādayopi
siyun"ti codanatthaṃ vuttaṃ. Tattha yāvasikāti yavassa dāyakā. Kāraṇikāti
hatthācariyādayo, yehi te nānāvidhaṃ kāraṇaṃ kareyyuṃ. Bhattakārakāti hatthiādīnaṃ
bhattarandhakā. Na hevanti tathā anicchanto paṭikkhipatīti.
                      Tiracchānakathāvaṇṇanā niṭṭhitā.
                          -------------
                         5. Maggakathāvaṇṇanā
     [872-875] Idāni maggakathā nāma hoti. Tattha yesaṃ "pubbeva kho
panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti 1- idañceva suttaṃ
@Footnote: 1 Ma.u. 14/431/371



The Pali Atthakatha in Roman Character Volume 55 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=55&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7023&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7023&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]