ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 313.

Sammāvācākammantājīvānañca cittavippayuttataṃ nissāya "nippariyāyena pañcaṅgikova
maggo"ti laddhi seyyathāpi mahisāsakānaṃ, te sandhāya pañcaṅgikoti pucchā sakavādissa,
paṭiññā itarassa. Sammāvācā maggaṅgaṃ, sā ca na maggotiādi parasamayavasena
vuttaṃ. Parasamayasmiñhi sammāvācādayo maggaṅganti āgatā. Rūpattā pana maggo
na hotīti vaṇṇitā. Sammādiṭṭhi maggaṅgantiādi maggaṅgassa amaggatā nāma
natthīti dassanatthaṃ vuttaṃ. Pubbeva kho panassāti sutte parisuddhasīlassa maggabhāvanā
nāma hoti, na itarassāti  āgamanīyapaṭipadāya visuddhibhāvadassanatthaṃ "kāyakammaṃ
vacīkammaṃ ājīvo suparisuddho hotī"ti vuttaṃ, na imehi vinā pañcaṅgikabhāva-
dassanatthaṃ. Tenevāha "evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ
gacchatī"ti. Sakavādinā ābhatasuttaṃ nītatthamevāti.
                       Maggakathāvaṇṇanā niṭṭhitā.
                         ---------------
                         6. Ñāṇakathāvaṇṇanā
     [876-877] Idāni ñāṇakathā nāma hoti. Tattha dhammacakkappavattane
dvādasākārañāṇaṃ sandhāya "dvādasavatthukaṃ ñāṇaṃ lokuttaran"ti yesaṃ laddhi
seyyathāpi pubbaseliyāparaseliyānaṃ, 1- te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "sace taṃ dvādasavatthukaṃ, dvādasahi maggañāṇehi bhavitabban"ti
codetuṃ dvādasātiādimāha. Itaro maggassa ekattaṃ sandhāya paṭikkhipati, ekekasmiṃ
sacce saccañāṇakiccañāṇakatañāṇānaṃ vasena ñāṇanānattaṃ sandhāya paṭikkhipati. 2-
Dvādasa sotāpattimaggātiādīsupi eseva nayo. Nanu vuttaṃ bhagavatāti suttaṃ
@Footnote: 1 cha.Ma. pubbaseliyānaṃ  2 cha.Ma. paṭijānāti



The Pali Atthakatha in Roman Character Volume 55 Page 313. http://84000.org/tipitaka/read/attha_page.php?book=55&page=313&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7046&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7046&pagebreak=1#p313


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]