ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 314.

Saddhiṃ pubbabhāgaparabhāgehi ñāṇanānattaṃ dīpeti, na ariyamaggassa dvādasañāṇataṃ.
Tasmā asādhakanti.
                        Ñāṇakathāvaṇṇanā niṭṭhitā.
                        Vīsatimo vaggo niṭṭhito.
                       Catuttho paṇṇāsako samatto.
                          -------------
                         21. Ekavīsatimavagga
                         1. Sāsanakathāvaṇṇanā
     [878] Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya
"sāsanaṃ navaṃ katan"ti ca "atthi koci tathāgatasāsanaṃ navaṃ karotī"ti ca "labbhā
tathāgatasāsanaṃ navaṃ kātun"ti ca yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ,
te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Satipaṭṭhānātiādi
sāsanaṃ nāma satipaṭṭhānādayo ceva ariyadhammā kusalādīnañca desanā.
Tattha yesaṃ bhagavatā desitā satipaṭṭhānādayo, ṭhapetvā te aññesaṃ vā
satipaṭṭhānādīnaṃ karaṇena akusalādīnaṃ vā kusalādibhāvakaraṇena sāsanaṃ navaṃ kataṃ
nāma bhaveyya, kintaṃ evaṃ kataṃ kenaci, atthi vā koci evaṃ karoti, labbhā vā
evaṃ kātunti tīsupi pucchāsu codanatthaṃ vuttaṃ. Sesaṃ sabbattha yathāpālimeva
niyyātīti.
                       Sāsanakathāvaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 55 Page 314. http://84000.org/tipitaka/read/attha_page.php?book=55&page=314&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7067&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7067&pagebreak=1#p314


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]