ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 315.

                        2. Avivittakathāvaṇṇanā
     [879-880] Idāni avivittakathā nāma hoti. Tattha yassa puggalassa
yo dhammo paccuppanno, so tena avivitto nāmāti idaṃ sakasamaye sanniṭṭhānaṃ.
Yasmā pana puthujjanena tedhātukā dhammā apariññātā, tasmā so ekakkhaṇeyeva
sabbehipi tedhātukehi dhammehi avivittoti yesaṃ laddhi seyyathāpi tesaññeva, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Phassehītiādi sabbesaṃ phassādīnaṃ
ekakkhaṇe pavattidosadassanatthaṃ vuttaṃ. Sesaṃ sabbattha uttānatthamevāti.
                      Avivittakathāvaṇṇanā niṭṭhitā.
                          ------------
                        3. Saññojanakathāvaṇṇanā
     [881-882] Idāni saññojanakathā nāma hoti. Tattha yasmā arahā
sabbaṃ buddhavisayaṃ na jānāti, tasmā tassa tattha avijjāvicikicchāhi appahīnāhi
bhavitabbanti saññāya "atthi kiñci saññojanaṃ appahāya arahattappattī"ti
yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Atthi kiñci sakkāyadiṭṭhītiādi arahato sabbasaññojanappahānadassanatthaṃ
vuttaṃ. Sabbaṃ buddhavisayanti pañhadvaye arahato sabbaññutañāṇābhāvena paṭisedho
kato, na avijjāvicikicchānaṃ appahānena. Itaro pana tesaṃ appahīnataṃ sandhāya
tena hīti laddhiṃ patiṭṭhapeti. Sā ayoniso patiṭṭhāpitattā appatiṭṭhitāva hotīti.
                      Saññojanakathāvaṇṇanā niṭṭhitā.
                          -------------
                         4. Iddhikathāvaṇṇanā
     [883-884] Idāni iddhikathā nāma hoti. Tattha iddhi nāmesā
katthaci ijjhati, katthaci na ijjhati, aniccādīnaṃ niccādikaraṇe ekanteneva na



The Pali Atthakatha in Roman Character Volume 55 Page 315. http://84000.org/tipitaka/read/attha_page.php?book=55&page=315&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7087&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7087&pagebreak=1#p315


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]