ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 316.

Ijjhati. Sabhāgasantatiṃ pana parivattetvā visabhāgasantatikaraṇe vā sabhāgasantati-
vaseneva ciratarappavattane vā yesaṃ atthāya kariyati, tesaṃ puññādīni kāraṇāni
nissāya katthaci ijjhati bhikkhūnaṃ atthāya pānīyasappikhīrādikaraṇe viya mahādhātu-
nidhāne dīpādīnaṃ cirasantānappavattane viya cāti idaṃ sakasamaye sanniṭṭhānaṃ. Yaṃ
pana āyasmā pilindavaccho rañño pāsādaṃ suvaṇṇantveva adhimucci, taṃ nissāya
yesaṃ "atthi adhippāyiddhī"ti laddhi seyyathāpi andhakānaṃ, te sandhāya atthi
adhippāyaiddhīti pucchā sakavādissa. Tattha adhippāyaiddhīti adhippāyaṃ iddhi, 1-
yathādhippāyaṃ ijjhanaṃ iddhīti 2- attho. Āmantāti laddhimatte ṭhapetvā paṭiññā
itarassa. 3- Atha naṃ aniccādīnaṃ niccāditāya anuyuñjituṃ niccapaṇṇā rukkhā
hontūtiādimāha. Sesamettha uttānatthameva. Laddhipatiṭṭhāpanepi 4- suvaṇṇo ca
panāsīti rañño puññūpanissayena āsi, na kevalaṃ therassa adhippāyeneva.
Tasmā asādhakametanti.
                        Iddhikathāvaṇṇanā niṭṭhitā.
                          -------------
                         5. Buddhakathāvaṇṇanā
     [885] Idāni buddhakathā nāma hoti. Tattha ṭhapetvā tasmiṃ tasmiṃ kāle
sarīravemattakaṃ āyuvemattakaṃ pabhāvemattakañca 5- sesehi buddhadhammehi buddhānaṃ
buddhehi hīnātirekatā nāma natthi. Yesampana aviseseneva atthīti laddhi seyyathāpi
andhakānaṃ, te sandhāya atthi buddhānanti pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ buddhadhammehi anuyuñjituṃ satipaṭṭhānatotiādimāha. Itaro tesaṃ
vasena hīnātirekataṃ apassanto paṭikkhipatevāti.
                       Buddhakathāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. adhippāyaiddhi   2 cha.Ma. ijjhanaiddhīti   3 cha.Ma. paravādissa
@4 cha.Ma. laddhipatiṭṭhāpane  5 cha.Ma. sarīravemattataṃ āyuvemattataṃ pabhāvemattatañca



The Pali Atthakatha in Roman Character Volume 55 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=55&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7110&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7110&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]