ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 317.

                        6. Sabbadisākathāvaṇṇanā
     [886] Idāni sabbadisākathā nāma hoti. Tattha catūsu disāsu, heṭṭhā,
uparīti samantato lokadhātusannivāsaṃ, sabbalokadhātūsu ca buddhā atthīti attano
vikappasippaṃ uppādetvā "sabbadisāsu buddhā tiṭṭhantī"ti yesaṃ laddhi seyyathāpi
mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puratthimāyāti
puṭṭho sakyamuniṃ sandhāya paṭikkhipati. Puna puṭṭho laddhivasena aññalokadhātuyaṃ
ṭhitaṃ sandhāya paṭijānāti. Kinnāmo so bhagavātiādi "sace tvaṃ na 1- jānāsi,
nāmādivasena naṃ kathehī"ti codanatthaṃ vuttaṃ. Iminā upāyena sabbattha attho
veditabboti.
                      Sabbadisākathāvaṇṇanā niṭṭhitā.
                           -----------
                         7. Dhammakathāvaṇṇanā
     [887-888] Idāni  dhammakathā nāma hoti. Tattha  yasmā  rūpādayo
rūpādisabhāvena niyatā na taṃ sabhāvaṃ vijahanti, tasmā sabbe dhammā 2- niyatāti
yesaṃ laddhi seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ, te sandhāya
sabbe dhammāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace te niyatā,
micchattaniyatā vā siyuṃ sammattaniyatā vā, ito añño niyāmo 3- nāma natthī"ti
codetuṃ micchattaniyatātiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādissa.
Rūpaṃ rūpaṭṭhenātiādi yenatthena niyatāti vadati, tassa vasena codetuṃ vuttaṃ.
Tatrāyamadhippāyo:- rūpañhi rūpaṭṭhena niyatanti rūpaṃ rūpameva, na vedanādisabhāvanti
adhippāyena vattabbaṃ, ito aññathā na vattabbaṃ. Kasmā? rūpaṭṭhato aññassa
@Footnote: 1 cha. ayaṃ saddo na dissati   2 cha.Ma. sabbadhammā  3 Ma. niyato



The Pali Atthakatha in Roman Character Volume 55 Page 317. http://84000.org/tipitaka/read/attha_page.php?book=55&page=317&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7135&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7135&pagebreak=1#p317


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]