ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 319.

                          22. Bāvīsatimavagga
                       1. Parinibbānakathāvaṇṇanā
     [892] Idāni parinibbānakathā nāma hoti. Tattha "yasmā arahā
sabbaññuvisaye appahīnasaññojanova parinibbāti, 1- tasmā atthi kiñci saññojanaṃ
appahāya parinibbānan"ti  yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Sesamettha heṭṭhā vuttanayamevāti.
                     Parinibbānakathāvaṇṇanā niṭṭhitā.
                          ------------
                        2. Kusalacittakathāvaṇṇanā
     [894-895] Idāni kusalacittakathā nāma hoti. Tattha yasmā arahā
sativepullappatto parinibbāyantopi sato sampajānova parinibbāti, tasmā
kusalacitto parinibbātīti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ yasmā kusalacitto nāma puññābhisaṅkhārābhi-
saṅkharaṇādivasena hoti, tasmā tenatthena codetuṃ arahā puññābhisaṅkhārantiādimāha.
Sesamettha uttānaṃ 2- yathāpālimeva niyyāti. Sato sampajānoti idaṃ
javanakkhaṇe kiriyāsatisampajaññānaṃ vasena asammohamaraṇadīpanatthaṃ vuttaṃ, na
kusalacittadīpanatthaṃ. Tasmā asādhakanti.
                      Kusalacittakathāvaṇṇanā niṭṭhitā.
                          ------------
                        3. Āneñjakathāvaṇṇanā
     [896] Idāni āneñjakathā nāma hoti. Tattha bhagavā catutthajjhāne
ṭhito parinibbāyatīti 3- sallakkhetvā "arahā āneñje ṭhito parinibbāyatī"ti
@Footnote: 1 cha.Ma. parinibbāyati   2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. parinibbāyīti



The Pali Atthakatha in Roman Character Volume 55 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=55&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7181&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7181&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]