ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 320.

Yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Pakaticitteti bhavaṅgacitte. Sabbe hi saññino sattā
bhavaṅgacitte ṭhatvā 1- bhavaṅgapariyosānena cuticittena kālaṃ karonti. Iti naṃ
iminā atthena codetuṃ evamāha. Tattha kiñcāpi catuvokārabhave arahato
pakaticittampi āneñjaṃ hoti, ayampana pañho pañcavokārabhavavasena uddhaṭo.
Tasmā no ca vata re vattabbeti āha. Sesamettha uttānatthamevāti.
                      Āneñjakathāvaṇṇanā niṭṭhitā.
                           ----------
                       4. Dhammābhisamayakathāvaṇṇanā
     [897] Idāni dhammābhisamayakathā nāma hoti. Tattha atītabhave sotāpannaṃ
mātukucchiyaṃ vasitvā nikkhantaṃ disvā "atthi gabbhaseyyāya dhammābhisamayo"ti yesaṃ
laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Atha naṃ "yadi tattha dhammābhisamayo atthi, dhammābhisamayakāraṇehi
ettha 2- dhammadesanādīhi bhavitabban"ti codetuṃ atthi gabbhaseyyāya dhammadesanāti-
ādimāha. Suttassātiādi bhavaṅgavāraṃ sandhāya vuttaṃ. Gabbhaseyyāya hi yebhuyyena
bhavaṅgameva pavattati. Teneva sutto 3- kiriyasamayappavattābhāvā 4- sutto,
bhāvanānuyogassa abhāvā pamatto, kammaṭṭhānapariggāhakānaṃ satisampajaññānaṃ abhāvā
muṭṭhassati asampajāno nāma hoti, tathārūpassa kuto dhammābhisamayoti.
                   Dhammābhisamayakathāvaṇṇanā niṭṭhitā.
                        --------------
@Footnote: 1 Sī.,Ma. ṭhitā   2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. satto   4 cha.Ma. kiriyamayappavattābhāvā



The Pali Atthakatha in Roman Character Volume 55 Page 320. http://84000.org/tipitaka/read/attha_page.php?book=55&page=320&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7204&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7204&pagebreak=1#p320


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]