ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 321.

                       5-7. Tissopikathāvaṇṇanā
     [898-900] Idāni tissopi kathā nāma honti. Tattha acirajātānaṃ
pana sotāpannānaṃ arahattuppattiṃ 1- suppavāsāya ca upāsikāya sattavassikaṃ
gabbhaṃ disvā "atthi gabbhaseyyāya arahattuppattī"ti ca supine ākāsagamanādīni
disvā "atthi dhammābhisamayo"ti ca "atthi tattha arahattuppattī"ti ca idhāpi
yesaṃ laddhi 2- seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa, paṭiññā
itarassa. Sesamettha purimakathāsadisamevāti.
                      Tissopikathāvaṇṇanā niṭṭhitā.
                          -------------
                        8. Abyākatakathāvaṇṇanā
     [901-902] Idāni  abyākatakathā nāma hoti. Tattha "atthesā bhikkhave
cetanā, sā ca kho abbohārikā"ti 3- vacanato "sabbaṃ supinagatassa cittaṃ
abyākatan"ti yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaññeva, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva niyyāti.
Supinagatassa cittaṃ abbohārikanti idaṃ āpattiṃ sandhāya vuttaṃ. Supinagatassa hi
pāṇātipātādivasena kiñcāpi akusalacittaṃ pavattati, vatthuvikopanaṃ pana natthīti
na sakkā tattha āpattiṃ paññapetuṃ. Iminā kāraṇena taṃ abbohārikaṃ, na
abyākatanti. 4-
                      Abyākatakathāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. arahattappattiṃ   2 cha.Ma. laddhiyo
@3 vinaYu. 1/235/169  4 cha.Ma. na abyākatattāti



The Pali Atthakatha in Roman Character Volume 55 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=55&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7226&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7226&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]