ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 322.

                     9. Āsevanapaccayatākathāvaṇṇanā
     [903-905] Idāni āsevanapaccayatākathā nāma hoti. Tattha yasmā
sabbe dhammā khaṇikā, na koci muhuttampi ṭhatvā āsevanapaccayaṃ āsevati
nāma. Tasmā natthi kiñci āsevanapaccayatā, āsevanapaccayatāya uppannaṃ
pana na kiñci atthīti yesaṃ laddhi seyyathāpi tesaññeva, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ suttavaseneva paññāpetuṃ nanu vuttaṃ
bhagavatā pāṇātipātotiādi ābhataṃ. Taṃ sabbaṃ uttānatthamevāti.
                   Āsevanapaccayatākathāvaṇṇanā niṭṭhitā.
                         ---------------
                         10. Khaṇikakathāvaṇṇanā
     [906-907] Idāni khaṇikakathā nāma hoti. Tattha yasmā sabbe
saṅkhatadhammā aniccā, tasmā ekacittakkhaṇikāyeva. Samānāya hi aniccatāya
eko lahuṃ bhijjati, eko cirenāti ko ettha visesoti 1- yesaṃ laddhi seyyathāpi
pubbaseliyāparaseliyānaṃ, te sandhāya ekacittakkhaṇikāti pucchā sakavādissa, paṭiññā
itarassa. Citte mahāpaṭhavītiādīsu tesaṃ tathā saṇṭhānaṃ apassanto paṭikkhipati.
Cakkhāyatanantiādi "yadi sabbe ekacittakkhaṇikā bhaveyyuṃ, cakkhāyatanādīni
cakkhuviññāṇādīhi saddhiṃyeva uppajjitvā nirujjheyyun"ti codanatthaṃ vuttaṃ.
Itaro pana antomātukucchigatassa viññāṇuppattiṃ sandhāya paṭikkhipati, pavattaṃ
sandhāya laddhivaseneva 2- paṭijānāti. Sesamettha uttānatthamevāti. Tena hi
@Footnote: 1 cha.Ma. niyāmoti    2 cha.Ma. laddhivasena



The Pali Atthakatha in Roman Character Volume 55 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=55&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7248&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7248&pagebreak=1#p322


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]