ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 324.

                   3-7. Issariyakāmakārikākathāvaṇṇanā
     [910-914] Idāni issariyakāmakārikākathā nāma hoti. Chaddantajātakādīni
sandhāya "bodhisatto issariyakāmakārikāhetu vinipātaṃ gacchati, gabbhaseyyaṃ
okkamati, dukkarakārikaṃ akāsi, aparantapaṃ akāsi, aññaṃ satthāraṃ uddisī"ti yesaṃ
laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Sesaṃ paṭhamakathāyaṃ uttānatthameva. Dutiyakathāyaṃ iddhimāti yadi issariyakāmakārikāhetu
gaccheyya, iddhiyā gaccheyya, na kammavasenāti codanatthaṃ vuttaṃ. Itaro pana
paṭhamapañhe bhāvanāmayaṃ sandhāya paṭikkhipati, dutiyapañhe puññiddhiṃ sandhāya
paṭijānāti. Tatiyakathāyaṃ issariyakāmakārikāhetu nāma dukkarakārikā micchādiṭṭhiyā
kariyati. Yadi ca so taṃ kareyya, sassatādīnipi gaṇheyyāti codanatthaṃ sassato
lokotiādi vuttaṃ. Catutthakathāyampi eseva nayoti.
                  Issariyakāmakārikākathāvaṇṇanā niṭṭhitā.
                       ------------------
                       8. Paṭirūpakathāvaṇṇanā *-
     [915-916] Idāni rāgapaṭirūpakathā nāma hoti. Tattha mettākaruṇā-
muditāyo sandhāya "na rāgo rāgapaṭirūpako"ti ca issāmacchariyakukkuccāni sandhāya
"na doso dosapaṭirūpako"ti ca hasituppādaṃ sandhāya "na moho mohapaṭirūpako"ti
ca dummaṅkūnaṃ puggalānaṃ niggahaṃ pesalānaṃ bhikkhūnaṃ anuggahaṃ pāpagarahitaṃ
kalyāṇapasaṃsaṃ āyasmato pilindavacchassa vasalavādaṃ bhagavato kheḷāsikavādaṃ 1-
moghapurisavādañca sandhāya "na kileso kilesapaṭirūpako"ti ca yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya sabbakathāsu pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ yasmā phassādipaṭirūpakānaṃ phassādayo 2- nāma natthi, tasmā
@Footnote: 1 cha.Ma. kheḷāsakavādaṃ   * ka. rāgapaṭirūpakādikathāvaṇṇanā
@2 cha.Ma. phassādipatirūpakā naphassādayo



The Pali Atthakatha in Roman Character Volume 55 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=55&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7290&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7290&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]