ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 325.

Rāgādipaṭirūpakānaṃ rāgādayopi 1- natthīti codetuṃ atthi na phassotiādimāha. Itaro
tesaṃ abhāvā paṭikkhipati. Sesaṃ sabbattha uttānatthamevāti.
                       Paṭirūpakathāvaṇṇanā niṭṭhitā.
                           ----------
                       9. Aparinipphannakathāvaṇṇanā
     [917-918] Idāni aparinipphannakathā nāma hoti. Tattha
         "dukkhameva hi sambhoti         dukkhaṃ tiṭṭhati veti ca
          nāññatra dukkhā sambhoti      *- nāññatra dukkhā nirujjhatī"ti 2-
vacanaṃ nissāya dukkhaññeva parinipphannaṃ, sesā khandhāyatanadhātuindriyadhammā
aparinipphannāti yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānañceva
hetuvādānañca, te sandhāya rūpaṃ aparinipphannanti pucchā sakavādissa, paṭiññā
itarassa. Atha naṃ "sace rūpaṃ aparinipphannaṃ, na aniccādisabhāvaṃ siyā"ti codetuṃ rūpaṃ
nāniccantiādimāha. Itaro tathārūpaṃ rūpaṃ apassanto paṭikkhipati. Sakavādī nanu
rūpaṃ aniccantiādivacanena tassa ekaṃ laddhiṃ paṭisedhetvā dutiyaṃ pucchanto
dukkhaññeva parinipphannantiādimāha. Athassa tampi laddhiṃ paṭisedhetuṃ nanu 3-
yadaniccantiādimāha. Tatrāyaṃ adhippāyo:- na kevalañhi paṭhamasaccameva dukkhaṃ,
yampana kiñci aniccaṃ, taṃ dukkhameva. Rūpañca aniccaṃ, tasmā tampi parinipphannaṃ.
Iti yaṃ tvaṃ vadesi "rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphannan"ti, taṃ no
vata re vattabbe "dukkhaññeva parinipphannan"ti. Vedanādimūlikādīsupi yojanāsu
eseva nayo. Dhammāyatanadhammadhātūsu pana ṭhapetvā nibbānaṃ sesadhammānaṃ vasena
aniccatā veditabbā. Indriyāni aniccānevāti.
                     Aparinipphannakathāvaṇṇanā niṭṭhitā.
                       Tevīsatimo vaggo samatto.
                           -----------
@Footnote: 1 cha.Ma. rāgādipatirūpakā narāgādayopi   2 saṃ.sa. 15/171/163
@3 cha.Ma. na       * cha.Ma. nāññaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 325. http://84000.org/tipitaka/read/attha_page.php?book=55&page=325&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7314&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7314&pagebreak=1#p325


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]