ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 330.

Pabhavatīti pabhavo, samuṭṭhāti ettha phalaṃ etena vā samuṭṭhātīti samuṭṭhānaṃ,
attano phalaṃ āharatīti āhāro, appaṭikkhipitabbaṭṭhena 1- attano phalena
ālambiyatīti ālambaṇaṃ, etaṃ paṭicca appaṭikkhipitvā phalaṃ eti pavattatīti
paccayo, etasmā phalaṃ samudetīti samudayo. Evametesaṃ padānaṃ vacanattho
veditabboti. 2-
                      Uddesavāravaṇṇanā niṭṭhitā.
                           -----------
                          Niddesavāravaṇṇanā
     [50] Idāni ye keci kusalā dhammātiādinā nayena niddesavāro
āraddho. Tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti kusalattikassa padabhājane
vuttalakkhaṇā anavajjasukhavipākā kusalasabhāvā. Sabbe te kusalamūlāti kinte
sabbeyeva kusalamūlāti pucchati. Tīṇeva kusalamūlānīti na te sabbe kusalamūlāni,
alobhādīni pana tīṇeva kusalamūlānīti attho. Avasesā kusalā dhammā na
kusalamūlāti avasesā phassādayo kusalā dhammā kusalamūlāni nāma na honti.
Athavā avasesā phassādayo kusalā dhammāyeva nāma, na kusalamūlānītipi attho.
Ye vā pana kusalamūlāti ye vā pana paṭhamapucchāya dutiyapadena kusalamūlāti
tayo alobhādayo gahitā. Sabbe te dhammā kusalāti kinte sabbe tayopi
dhammā kusalāti pucchati. Āmantāti sabbesampi kusalamūlānaṃ kusalabhāvaṃ sampaṭicchanto
āha. Ayaṃ tāva mūlanaye mūlayamakassa attho. Iminā upāyena sabbapucchāsu
vissajjananayo veditabbo. Yampana yattha visesamattaṃ atthi, tadeva vaṇṇayissāma.
     [51] Ekamūlayamake tāva sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena
ekamūlakaṃ aggahetvā samānaṭṭhena gahetabbā. Ayañhettha attho:- sabbe
@Footnote: 1 cha.Ma. appaṭikkhipitabbena   2 cha.Ma. veditabbo



The Pali Atthakatha in Roman Character Volume 55 Page 330. http://84000.org/tipitaka/read/attha_page.php?book=55&page=330&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7421&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7421&pagebreak=1#p330


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]