ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 332.

     [57-61] Mūlamūlakanaye kusalamūlamūlakāti kusalānaṃ mūlaṃ kusalamūlaṃ, hetu-
paccayaṭṭheneva kusalamūlaṃ mūlaṃ etesanti kusalamūlamūlakāti. Ayantāva kusalapadaṃ
nissāya nayayamakapucchādīsu 1- visesattho.
     [62-73] Akusalapadādīsupi eseva nayo. Ayampana viseso, ahetukaṃ
akusalanti vicikicchāya ceva uddhaccena ca sampayuttaṃ mohaṃ sandhāya vuttaṃ.
     [74-85] Ahetukaṃ abyākatanti aṭṭhārasa cittuppādā rūpaṃ nibbānañca.
Abyākatamūlena na ekamūlanti idha pana ṭhapetvā sahetukaabyākatasamuṭṭhānarūpaṃ
sesaṃ labbhati. Sahetukaabyākatasamuṭṭhānarūpaṃ abyākatamūlena ekamūlaṃ hoti, taṃ
abbohārikaṃ katvā ekato labbhamānakavaseneva cetaṃ vissajjanaṃ kataṃ.
     [86-97] Nāmā dhammāti nāmasaṅkhātā dhammā, te atthato cattāro
arūpino khandhā nibbānañca. Naveva nāmamūlānīti kusalākusalābyākatamūlavasena
nava mūlāni. Ahetukaṃ nāmaṃ nāmamūlena na ekamūlanti ahetukaṃ sabbampi
aṭṭhārasacittuppādavicikicchuddhaccasampayuttamohanibbānasaṅkhātaṃ nāmaṃ nāmamūlena na
ekamūlaṃ. Na hi taṃ tena saddhiṃ uppajjati. Sahetukaṃ nāmaṃ nāmamūlenāti padepi
sahetukaṃ nāmaṃ nāmamūlenāti attho. Sesaṃ sabbattha uttānatthamevāti.
                        Mūlavāravaṇṇanā niṭṭhitā.
     [98-99] Hetuvārādīsupi imināva upāyena attho veditabbo. Mūlaṃ
hetu nidānañcāti gāthā yathāniddiṭṭhānaṃ dasannampi vārānaṃ puna uddānavaseneva
vuttāti.
                        Mūlayamakavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. nayayamakapucchāsu



The Pali Atthakatha in Roman Character Volume 55 Page 332. http://84000.org/tipitaka/read/attha_page.php?book=55&page=332&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7467&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7467&pagebreak=1#p332


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]