ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 335.

Suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Tattha khandhā
vedanātiādīnaṃ 1- khandhā vedanākkhandhotiādinā nayena attho veditabbo.
Itarathā niddesavārena saddhiṃ virodho hoti. Sopi anulomapaṭilomavasena duvidho
hoti. Tattha anulomavāre "rūpaṃ khandho, khandhā vedanā"tiādīni ekekakkhandhamūlakāni
cattāri cattāri katvā vīsati yamakāni, paṭilomavārepi "na rūpaṃ na khandho, na
khandhā na vedanā"tiādīni vīsatimeva. Evaṃ tāva ekena yamakasatena dvīhi
pucchāsatehi ekekanayapucchāya 2- sanniṭṭhānasaṃsayavasena dve dve atthe katvā
catūhi ca atthasatehi paṭimaṇḍito paṇṇattivārassa uddesavāro veditabboti.
                    Paṇṇattiuddesavāravaṇṇanā niṭṭhitā.
                          ------------
                      1. Paṇṇattiniddesavāravaṇṇanā
     [26] Idāni rūpaṃ rūpakkhandhotiādinā nayena niddesavāro āraddho.
Tattha rūpaṃ rūpakkhandhoti yaṅkiñci rūpanti vuccati, sabbantaṃ rūpaṃ rūpakkhandhoti
vacanasodhanatthaṃ vuccati. 3- Piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandhoti yaṃ "piyarūpaṃ
sātarūpan"ti ettha "rūpan"ti vuttaṃ, taṃ rūpameva, na rūpakkhandhoti attho.
Rūpakkhandho rūpañceva rūpakkhandho cāti yo pana rūpakkhandho, so rūpantipi
rūpakkhandhotipi vattumpi vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana yasmā
rūpakkhandho niyameneva rūpanti vattabbo, tasmā āmantāti āha. Iminā
upāyena sabbavissajjanesu attho veditabbo. Yo pana yattha viseso bhavissati,
tattheva taṃ vaṇṇayissāma. Saññāyamake tāva diṭṭhisaññāti "papañcasaññā"ti-
ādīsu āgatā diṭṭhisaññā. Saṅkhārayamake avasesā saṅkhārāti "aniccā vata
@Footnote: 1 cha.Ma..... ādīsu   2 cha.Ma. ekekapucchāya  3 cha.Ma. pucchati



The Pali Atthakatha in Roman Character Volume 55 Page 335. http://84000.org/tipitaka/read/attha_page.php?book=55&page=335&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7535&pagebreak=1#p335


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]