ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 34.

Dvāyatanā catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena āyatanānaṃ
āyatanānīti paññatti hoti.
     [4] Yattakena paññāpanena saṅkhepato aṭṭhārasa dhātuyoti vā pabhedato
cakkhudhātu .pe. Manoviññāṇadhātūti vā tatrāpi soḷasa dhātuyo kāmāvacarā,
dve dhātuyo catubhūmikāti vā evarūpaṃ paññāpanaṃ hoti, ettakena dhātūnaṃ dhātūti
paññatti hoti.
     [5] Yattakena paññāpanena saṅkhepato cattāri saccānīti vā pabhedato
dukkhasaccaṃ .pe. Nirodhasaccanti vā tatrāpi dve saccā lokiyā, dve saccā
lokuttarāti vā evarūpaṃ paññāpanaṃ hoti, ettakena saccānaṃ saccānīti
paññatti hoti.
     [6] Yattakena paññāpanena saṅkhepato bāvīsatindriyānīti vā pabhedato
cakkhundriyaṃ .pe. Aññātāvindriyanti vā tatrāpi dasindriyāni kāmāvacarāni,
navindriyāni missakāni, tīṇindriyāni lokuttarānīti vā evarūpaṃ paññāpanaṃ
hoti, ettakena indriyānaṃ indriyānīti paññatti hoti. Ettāvatā saṅkhepato
vatthuṃ vibhajitvā dassanavasena pañca paññattiyo dassitā honti.
     [7] Idāni vitthārato vatthuṃ vibhajitvā dassanavasena puggalapaññattiṃ
dassetuṃ samayavimutto. Asamayavimuttotiādimāha. Sammāsambuddhena hi ativisāriya-
mānena viya hariyamānena viya ca 1- heṭṭhā vibhaṅgappakaraṇe imāsaṃ pañcannaṃ paññattīnaṃ
vatthubhūtā khandhādayo nippadesena kathitāti tena te idha ekadeseneva kathesi.
Chaṭṭhā puggalapaññatti heṭṭhā akathitāva. Idhāpi uddesavāre ekadeseneva
kathitā, tasmā taṃ vitthārato kathetukāmo "samayavimutto, asamayavimutto"ti ekakato
paṭṭhāya yāva dasakā mātikaṃ ṭhapesīti.
                        Mātikāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. tile visārayamānena viya vāke hīrayamānena viya ca



The Pali Atthakatha in Roman Character Volume 55 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=55&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=704&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=704&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]