ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 354.

Saghānakānanti jaccabadhirampi paripuṇṇāyatanampi opapātikaṃ sandhāya vuttaṃ.
Saghānakānaṃ acakkhukānanti jaccandhampi jaccabadhirampi opapātikaṃ sandhāya vuttaṃ.
Saghānakānaṃ sacakkhukānanti paripuṇṇāyatanameva opapātikaṃ sandhāya vuttaṃ.
     Sarūpakānaṃ acakkhukānanti ettha jaccandhajaccabadhiraopapātikesu aññataropi
gabbhaseyyakopi labbhatiyeva. Sacittakānaṃ acakkhukānanti ettha heṭṭhā vuttehi
jaccandhādīhi tīhi saddhiṃ arūpinopi labbhanti. Acakkhukānanti ettha purimapade
vuttehi catūhi saddhiṃ asaññasattāpi labbhanti. Sarūpakānaṃ aghānakānanti ettha
gabbhaseyyakā ca asaññasattā ca sesarūpībrahmāno ca labbhanti. Sacittakānaṃ
aghānakānanti ettha gabbhaseyyakā ca rūpārūpībrahmāno ca labbhanti. Acittakānaṃ
arūpakānanti padesu pana ekavokāracatuvokārasattāva labbhantīti iminā nayena
sabbesu puggalavāresu puggalavibhāgo veditabbo.
     [22-254] Okāsavāre yattha cakkhāyatananti rūpībrahmaloke 1- pucchati,
teneva āmantāti vuttaṃ. Tasmiñhi tale niyamato tāni āyatanāni paṭisandhiyaṃ
uppajjanti. Idamettha nayamukhaṃ, iminā nayamukhena sakalepi pavattivāre attho
veditabbo. Pariññāvāro khandhayamake vuttanayoyevāti.
                       Pavattivāravaṇṇanā niṭṭhitā.
                      Āyatanayamakavaṇṇanā samattā.
                         --------------
                            4. Dhātuyamaka
     [1-19] Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena
saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti.
Tattha āyatanayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Idhāpi hi
@Footnote: 1 cha.Ma......lokaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=55&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7967&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7967&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]