ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 355.

Paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi
āyatanayamake āgatasadisāyeva. Idhāpi ca yamakapucchāsukhatthaṃ paṭipāṭiyā ajjhattika-
bāhirā rūpadhātuyova vatvā viññāṇadhātuyo vuttā. Dhātūnaṃ pana bahutāya 1- idha
āyatanayamakato bahutarāni yamakāni yamakadiguṇā pucchā pucchādiguṇā ca atthā
honti. Tattha cakkhudhātumūlakādīsu yamakesu labbhamānānaṃ yamakānaṃ atthavinicchayo
āyatanayamake vuttanayeneva veditabbo. Taṃsadisāyeva hettha atthagati, teneva ca
kāraṇena pālipi saṅkhittā, pariññāvāro pākatikoyevāti.
                      Dhātuyamakavaṇṇanā samattā. 2-
                            ---------
                            5. Saccayamaka
                        1. Paṇṇattivāravaṇṇanā
     [1-9] Idāni teyeva mūlayamake desite kusalādidhamme saccavasena
saṅgaṇhitvā dhātuyamakānantaraṃ desitassa saccayamakassa vaṇṇanā hoti. Tatthāpi
heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā antaravārādayo ca
avasesappabhedā veditabbā. Paṇṇattivāre panettha catunnaṃ vasena padasodhanavāro
padasodhanamūlacakkavāro suddhasaccavāro suddhasaccamūlacakkavāroti imesu catūsu vāresu
yamakagaṇanā veditabbā.
     [10-26] Paṇṇattivāraniddese pana avasesaṃ dukkhasaccanti dukkhavedanāya
ceva taṇhāya ca vinimuttā tebhūmikadhammā veditabbā. Avaseso samudayoti saccavibhaṅge
niddiṭṭhakāmāvacarakusalādibhedo dukkhasaccassa paccayo. Avaseso nirodhoti tadaṅga-
vikkhambhanasamucchedapaṭipassaddhinirodho ceva khaṇabhaṅganirodho ca. Avaseso maggoti
@Footnote: 1 cha.Ma. bahuttā   2 cha.Ma. niṭṭhitā



The Pali Atthakatha in Roman Character Volume 55 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=55&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7990&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]