ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 357.

Gahetabbaṃ. Catuvokāre pana taṇhāvippayuttassa phalasamāpatticittassa uppādakkhaṇe
ekampi saccaṃ nuppajjatīti 1- idaṃ idha na gahetabbaṃ. Tesaṃ dukkhasaccañcāti
tasmiñhi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti sandhāyetaṃ vuttaṃ.
Maggassa uppādakkhaṇepi eseva nayo. Tattha pana rūpameva  dukkhasaccaṃ nāma,
sesā maggasampayuttakā dhammā saccavinimuttā, teneva kāraṇena "āruppe
maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati no ca tesaṃ dukkhasaccaṃ
uppajjatī"ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa
uppādakkhaṇe tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe ca taṇhāvippayutta-
cittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi
evarūpesu eseva nayo. Anabhisametāvīnanti catusaccapaṭivedhasaṅkhātaṃ abhisamayaṃ
appattasattānaṃ. Abhisametāvīnanti abhisamitasaccānanti. Iminā nayamukhena sabbattha
atthavinicchayo veditabbo.
                       Pavattivāravaṇṇanā niṭṭhitā.
                          ------------
                        3. Pariññāvāravaṇṇanā
     [165-170] Pariññāvāre pana ñātapariññā tīraṇapariññā pahāna-
pariññāti tissopettha pariññāyo labbhanti. Yasmā ca lokuttaradhammesu pariññā
nāma natthi, tasmā idha dve saccāni gahitāni. Tattha dukkhasaccaṃ parijānātīti
ñātatīraṇapariññāvasena vuttaṃ. Samudayasaccaṃ pajahatīti ñātapahānapariññāvasena.
Iti imāsaṃ pariññānaṃ vasena sabbappadesu attho veditabboti.
                      Pariññāvāravaṇṇanā niṭṭhitā.
                       Saccayamakavaṇṇanā samattā.
                          ------------
@Footnote: 1 cha.Ma. iti-saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 357. http://84000.org/tipitaka/read/attha_page.php?book=55&page=357&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8035&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=8035&pagebreak=1#p357


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]