ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 386.

     [49] Dutiye akusaleti bhavaṃ assādetvā uppannesu nikantijavanesu
dutiye javanacitte. Dutiye citte vattamāneti paṭisandhito dutiye bhavaṅgacitte
vattamāne, saha vā paṭisandhiyā bhavaṅgaṃ vipākacittavasena 1- ekameva katvā
bhavanikantiyā āvajjanacitte. Tañhi kiriyācittattā abyākatajātiyaṃ vipākato
dutiyaṃ nāma hoti.
     [57] Yassa cittassa anantarā aggamagganti gotrabhūcittaṃ sandhāya
vuttaṃ. Kusalā dhammā uppajjissantīti te aggamaggadhammeyeva sandhāya vuttaṃ.
     [79] Yassa cittassa anantarā aggamaggaṃ paṭilabhissanti tassa cittassa
uppādakkhaṇeti idaṃ cittajātivasena vuttaṃ. Tajjātikassa hi ekāvajjanena
uppannassa tato orimacittassa uppādakkhaṇepi etaṃ lakkhaṇaṃ labbhateva.
     [99] Nirodhavārepi kusalākusalānaṃ ekato anirujjhanato "no"ti vuttaṃ.
Iminā nayamukhena sabbattha vinicchayo veditabboti.
                       Dhammayamakavaṇṇanā samattā.
                           -----------
                          10. Indriyayamaka
     idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā dhammayamakānantaraṃ desitassa indriyayamakassa vaṇṇanā
hoti. Tattha khandhayamakādīsu vuttanayeneva pālivavatthānaṃ veditabbaṃ. Idhāpi hi
paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi
khandhayamakādīsu āgatasadisāva. Indriyānaṃ pana bahutāya dhātuyamakatopi bahutarāni
yamakāni honti. Yathā pana heṭṭhā puggalavārādīsu cakkhvāyatanacakkhudhātumūlake
@Footnote: 1 cha.Ma. vipākavasena



The Pali Atthakatha in Roman Character Volume 55 Page 386. http://84000.org/tipitaka/read/attha_page.php?book=55&page=386&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8699&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=8699&pagebreak=1#p386


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]