ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 390.

                             Nigamanakathā
     ettāvatā ca:-
              yassovāde ṭhatvā        niṭṭhitakiccassa kiccasampanno
              yuvatijanopi atīto         suvihitaniyamo yamassāṇaṃ.
              Devaparisāya majjhe        devapure sabbadevadevena
              yamakaṃ nāma pakāsitaṃ        yamāmalalomena yantena.
              Pālivavatthānavidhiṃ          pucchāvissajjane ca atthanayaṃ
              dassetuṃ āraddhā         yamakaaṭṭhakathā mayā tassa.
              Sā subahuantarāye        lokamhi yathā anantarāyena
              ayamajja pañcamattehi       tantiyā bhāṇavārehi.
              Niṭṭhaṃ pattā evaṃ         niṭṭhānaṃ pāpuṇantu sabbepi
              hitasukhanipphattikkarā 1-     manorathā sabbasattānanti.
                      Yamakappakaraṇaṭṭhakathā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. hitasukhanibbattikarā



The Pali Atthakatha in Roman Character Volume 55 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=55&page=390&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8788&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=8788&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]