ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 405.

     Tattha dhammatoti:- imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu
nāmadhammekadeso. Ārammaṇapaccayo saddhiṃ paññattiyā ca abhāvena sabbepi
nāmarūpadhammā. Adhipatipaccaye sahajātādhipati nāmadhammekadeso. Tathā kammajhāna-
maggapaccayā. Ārammaṇādhipati sabbepi garukātabbā ārammaṇadhammā. Anantarasamanantara-
pacchājātāsevanavipākasampayuttanatthivigatapaccayā nāmadhammāva. Nibbānassa
asaṅgahitattā nāmadhammekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpekadeso. Sesā
yathālābhavasena nāmarūpadhammāti evaṃ tāvettha dhammato viññātabbo vinicchayo.
     Kālatoti:-
            paccuppannāva hontettha      paccayā dasa pañca ca
            atītāeva pañceko         te kāle dvepi nissito
            tayo tikālikā ceva         vimuttā cāpi kālatoti.
     Etesu hi hetupaccayo sahajātaaññamaññanissayapurejātapacchājātavipāka-
āhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayoti ime paṇṇarasa paccayā
paccuppannadhammāva honti. Anantarapaccayo samanantarāsevananatthivigatapaccayoti
ime pañca atītāyeva honti. Eko pana kammapaccayova 1- te paccuppannātīte
dvepi kāle nissito hoti. Sesā ārammaṇapaccayo adhipatipaccayo upanissaya-
paccayoti ime tayo paccayā tekālikāpi honti, ime tayo 2- paññattiyā saddhiṃ
nibbānassa saṅgahitattā kālavinimuttāpīti evamettha kālatopi viññātabbo
vinicchayo.
     Nānappakārabhedato paccayuppannatoti imesaṃ pana dvinnaṃ padānaṃ attho
niddesavāre āvibhavissatīti.
                      Paccayuddesavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. va-saddo na dissati   2 cha.Ma. "ime tayo"ti pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 405. http://84000.org/tipitaka/read/attha_page.php?book=55&page=405&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9122&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9122&pagebreak=1#p405


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]