ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 411.

Arūpadhammānaññeva hetupaccayo. Kiriyāhetūsu pana tebhūmikesupi kusalahetusadisova
paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Hetupaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------
                     2. Ārammaṇapaccayaniddesavaṇṇanā
     [2] Ārammaṇapaccayaniddese rūpāyatananti rūpasaṅkhātaṃ āyatanaṃ. Sesesupi
eseva nayo. Cakkhuviññāṇadhātuyāti cakkhuviññāṇasaṅkhātāya dhātuyā. Sesapadesupi
eseva nayo. Taṃsampayuttakānanti tāya cakkhuviññāṇadhātuyā sampayuttakānaṃ tiṇṇaṃ
khandhānaṃ, sabbesampi cakkhupasādavatthukānaṃ catunnaṃ khandhānaṃ rūpāyatanaṃ ārammaṇa-
paccayena paccayoti attho. Ito paresupi eseva nayo. Manodhātuyāti sasampayutta-
dhammāya tividhāyapi manodhātuyā rūpāyatanādīni pañca ārammaṇapaccayena paccayo,
no ca kho ekakkhaṇe. Sabbe dhammāti etāni ca rūpāyatanādīni pañca
avasesā ca sabbepi ñeyyadhammā imā cha dhātuyo ṭhapetvā sesāya sasampayutta-
dhammāya manoviññāṇadhātuyā ārammaṇapaccayena paccayoti attho. Yaṃ yaṃ dhammaṃ
ārabbhāti iminā ye ete etāsaṃ sattannaṃ viññāṇadhātūnaṃ ārammaṇadhammā
vuttā, te tāsaṃ dhātūnaṃ ārammaṇaṃ katvā uppajjanakkhaṇeyeva ārammaṇapaccayā 1-
hontīti dīpeti. Evaṃ hontāpi ca na ekato honti, yaṃ yaṃ ārabbha ye ye
uppajjanti, tesaṃ tesaṃ te te visuṃ visuṃ ārammaṇapaccayā 1- hontītipi dīpeti.
Uppajjantīti idaṃ yathā najjo sandanti, pabbatā tiṭṭhantīti sabbakālasaṅgaha-
vasena vuccati, 2- evaṃ vuttanti veditabbaṃ. Tena yepi ārabbha ye uppajjiṃsu,
yepi uppajjissanti, te sabbe ārammaṇapaccayavaseneva 3- uppajjiṃsu ca
uppajjissanti cāti siddhaṃ hoti. Cittacetasikā dhammāti idaṃ "ye ye dhammā"ti
@Footnote: 1 cha.Ma. ārammaṇapaccayo   2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. ārammaṇapaccayeneva



The Pali Atthakatha in Roman Character Volume 55 Page 411. http://84000.org/tipitaka/read/attha_page.php?book=55&page=411&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9263&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9263&pagebreak=1#p411


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]