ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 413.

Ārammaṇapaccayo hoti. Rūpāvacaravipākārammaṇaṃ kāmāvacarakusalassa rūpāvacarakusalassa
akusalassa kāmāvacarakiriyassa rūpāvacarakiriyassa cāti imesaṃ pañcannaṃ rāsīnaṃ
ārammaṇapaccayo hoti. Arūpāvacaravipākārammaṇampi imesaṃyeva pañcannaṃ rāsīnaṃ
ārammaṇapaccayo hoti. Apariyāpannavipākārammaṇaṃ kāmāvacararūpāvacarato
kusalakiriyānaññeva ārammaṇapaccayo hoti.
     Kāmāvacarakiriyārammaṇaṃ kāmāvacarakusalassa rūpāvacarakusalassa akusalassa
kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa cāti imesaṃ channaṃ
rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakiriyārammaṇaṃ imesu chasu rāsīsu
kāmāvacaravipākavajjānaṃ pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Arūpāvacara-
kiriyārammaṇaṃ tesaṃ pañcannaṃ  arūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ
ārammaṇapaccayo hoti. Catusamuṭṭhānaṃ rūpakkhandhasaṅkhātaṃ rūpārammaṇaṃ kāmāvacarakusalassa
rūpāvacarakusalassa akusalassa kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa
cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Nibbānārammaṇaṃ kāmāvacarakusalassa
rūpāvacarakusalassa apariyāpannato kusalassa vipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa
cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakusalakiriyānaṃ keci
nicchanti, taṃ yuttito upadhāretabbaṃ. Nānappakārakaṃ pana paññattiārammaṇaṃ
tebhūmikakusalassa akusalassa rūpārūpāvacaravipākassa tebhūmikakiriyassa cāti imesaṃ navannaṃ
rāsīnaṃ ārammaṇapaccayo hoti. Tattha yaṃ yaṃ ārammaṇaṃ yesaṃ yesaṃ paccayo, te te taṃtaṃ-
paccayuppannā nāma hontīti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                  Ārammaṇapaccayaniddesavaṇṇanā  niṭṭhitā.
                           -----------
                      3. Adhipatipaccayaniddesavaṇṇanā
     [3] Adhipatipaccayaniddese chandādhipatīti chandasaṅkhāto adhipati. Chandaṃ
dhuraṃ katvā chandaṃ jeṭṭhakaṃ katvā cittuppattikāle uppannassa



The Pali Atthakatha in Roman Character Volume 55 Page 413. http://84000.org/tipitaka/read/attha_page.php?book=55&page=413&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9309&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9309&pagebreak=1#p413


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]