ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 416.

Kāmāvacarato ñāṇasampayuttakusalassa ñāṇasampayuttakiriyassa lokuttarakusalassa
lokuttaravipākassa cāti imesaṃ catunnaṃ rāsīnaṃ ārammaṇādhipatipaccayo hotīti
evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Adhipatipaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------
                     4. Anantarapaccayaniddesavaṇṇanā
     [4] Anantarapaccayaniddese manodhātuyāti vipākamanodhātuyā. Manoviññāṇa-
dhātuyāti santīraṇakiccāya ahetukavipākamanoviññāṇadhātuyā. Tato paraṃ pana
voṭṭhabbanajavanatadārammaṇabhavaṅgakiccā manoviññāṇadhātuyo vattabbā siyuṃ, tā
avuttāpi iminā nayena veditabbāti nayaṃ dassetvā desanā saṅkhittā. "purimā
purimā kusalā dhammā"tiādike ca chaṭṭhe naye tā saṅgahitātipi idha na vuttāti
veditabbā. Tattha purimā purimāti chasu dvāresupi anantarātītā kusalajavanadhammā
daṭṭhabbā. Pacchimānaṃ pacchimānanti anantaraṃ uppajjamānānaññeva. Kusalānanti
sadisakusalānaṃ. Abyākatānanti idaṃ pana kusalānantaraṃ tadārammaṇabhavaṅgaphala-
samāpattivasena vuttaṃ. Akusalamūlake abyākatānanti tadārammaṇabhavaṅgasaṅkhātānaññeva.
Abyākatamūlake abyākatānanti āvajjanajavanavasena vā bhavaṅgavasena vā pavattānaṃ
kiriyāvipākābyākatānaṃ. Kiriyāmanodhātuto paṭṭhāya pana yāva voṭṭhabbanakiccā
manoviññāṇadhātu, tāva pavattesu vīthicittesupi ayaṃ nayo labbhateva. Kusalānanti
pañcadvāre voṭṭhabbanānantarānaṃ manodvāre āvajjanānantarānaṃ paṭhamajavanakusalānaṃ.
Akusalānanti padepi eseva nayo. Yesaṃ yesanti idaṃ sabbesampi
anantarapaccayadhammānaṃ saṅkhepalakkhaṇanti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana anantarapaccayo nāma ṭhapetvā nibbānaṃ catubhūmiko arūpadhammarāsiyevāti
veditabbo. So jātivasena kusalākusalavipākakiriyābhedato 1- catudhā bhijjati.
@Footnote: 1 cha.Ma......vipākakiriyato



The Pali Atthakatha in Roman Character Volume 55 Page 416. http://84000.org/tipitaka/read/attha_page.php?book=55&page=416&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9380&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9380&pagebreak=1#p416


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]